SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [s] • गाथा दीप अनुक्रम [११-१२] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ २२ ॥ Educator सग्रहण इव कांश्रिगृहीतासोय भागमात्रान् पुद्गलानाहारयन्ति तदन्ये तु पतन्तीति । अन्ये वाचक्षते - ऋजुसूत्रनयदर्शनात्स्वशरीरतया परिणतानामसङ्ख्येयभागमाहारयन्ति, ऋजुसूत्र हि गवादिप्रथमबृहद्मासग्रहण इव गृहीतानां शरीरत्वेनापरिणतानामाहारतां नेच्छति, शरीरतया परिणतानामपि केषाञ्चिदेव विशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्धनयत्वात्तस्येति । अन्ये पुनरित्थमभिदधति- 'असंखेज्जइ भागमाहारेति त्ति शरीरतया परिणमन्ति, शेषास्तु किट्टीभूय मनुव्याभ्यवहृताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अनंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः । 'सव्वाणि व'त्ति दारं, तत्र सर्वाण्येवाहार| द्रव्याण्याहारयन्तीति वाच्यं वाशब्दः समुच्चये, तचैवम्- 'नेरइयाणं भंते! जे पोग्गले आहारत्ताए परिणमेंति ते किं सबै आहारेति णो सवे आहारेति ?, गोयमा ! सबै अपरिसेसिए आहारेंति' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इष्टा चैवं व्याख्या, यदाह - " "जं जह सुत्ते भणियं तदेव जड़ तं वियालणा नत्थि । किं कालियाणुओगो दिट्ठो दिद्विप्पहाणेहिं ? ॥ ३९ ॥" 'कीस व भुज्जो २ परिणमति 'ति द्वारगाथापदं, तत्र 'कीस'त्ति पदावयवे पदसमुदायोपचारात् 'कीसत्ताए'त्ति दृश्यं, किंवतया किंवभावतया कीदृशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थः, वाशब्दः समुच्चये, 'भुजो 'ति 'भूयो भूयः पुनः पुनः परिणमन्ति आहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं तच्चैवम्— 'नेरइया णं भंते! जे पोग्गले आहारत्ताए गेव्हंति ते णं १ सूत्रे यद्यथा भणितं तत्तथैव यदि विचारणा नास्ति । किं कालिकानुयोगो दृष्टः दृष्टिप्रधानैः ॥ १ ॥ नैरयिकाणाम 'स्थिति आदिनाम वर्णनं For Parts Only ~50~ २ शतके १ उद्देशके नारकाणां स्थित्यादि सू० ९ ॥ २२ ॥ nerary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy