SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पलिया असंखभागो उकोसो होइ विरहकालो उ । विजयाइसु निद्दिडो ससु जहण्णओ समओ ॥५॥ उयवायविरहकालो इय एसो वणिओ उ देवेसु । उबट्टणावि एवं सबेसु होइ विष्णेया ॥६॥ जहण्णेण एगसमओ उफोसेणं तु होति छम्मासा । विरहो सिद्धिगईए उबट्टणवजिया नियमा ॥७॥"इति ॥ ॥प्रथमशते दशमोद्देशकः ॥ १-१०॥ इति गुरुगमभः सागरस्याहमस्य, स्फुटमुपचितजाव्यः पञ्चमाङ्गस्य सधः। प्रथमशतपदार्थावर्तगर्त्तव्यतीतो, विवरणवरपोती प्राप्य सद्धीवराणाम् ॥१॥ ॥ इति श्रीमदभयदेवाचार्यविरचितायां भगवतीवृत्ती प्रथमशतं समाप्तमिति ॥ १॥ [८२] दीप अनुक्रम [१०४] 64544145555 १-पल्यासख्यभागश्चतुर्यु विजयाविषूत्कृष्टो विरहकालस्तु भवति निर्दिष्टः सर्वेषु जघन्यतः समयः ॥५॥ एवमेष उपपातविरहकालो देवेषु तु वर्णितः । एवमुनाऽपि सर्वेषु भवति विज्ञेया ॥ ६ ॥ सिद्धिगतौ विरहो जघन्येनैकः समय उत्कर्षतः पण्मासा भवन्ति नियमादुद्वर्तमवर्जिताः ॥७॥ andiarary.org | अत्र प्रथम-शतके दशम-उद्देशकः समाप्त: तत समाप्ते प्रथमं शतकं अपि समाप्तं ~221~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy