________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४२९]
दीप
व्याख्या
टि सातिरेगट्ठवासगं जाणित्ता सोभणसि तिहिकरणमुहतंसि एवं जहा दृढप्पाइन्नो जाव अलं भोगसमत्थे जाए ११ शतके प्रज्ञप्तिः अभयदेवी यावि होस्था । तए ण ते महवलं कुमार उम्मुक्कवालभावं जाव अलं भोगसमत्थं विजाणित्ता अम्मापिपरो ४११ उद्देश:
| महाबलयावृत्तिः|| अट्ठ पासायव.सए करेंति २ अग्भुग्गयमूसियपहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं
नामकरणं & पासायवडेंसगाणं बहुमज्झदेसभागे एस्थ णं महेगं भवणं करेंति अणेगखंभसयसंनिविट्ठ वन्नओ जहा राय
सू ४२९ ॥५४४॥ प्पसेणइजे पेच्छाघरमंडवंसि जाव पडिरूवे (सूत्रं ४२९)॥
| 'चारगसोहणं'तिबन्दिविमोचनमित्यर्थः 'माणुम्माणवणं करेहत्ति इह मान-रसधान्यविषयम् उन्मान-तुलारूपम् हैं।'उस्सुकति उच्छुल्का मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः,शुल्क तु विक्रेयभाण्डं प्रति राजदेयं द्रव्यम्,'उफरं'-||
ति उन्मुक्तकरां, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्य, 'उकि'ति उत्कृष्टा-प्रधानां कर्षणनिषेधाद्वा 'अदिज'ति द्रविक्रयनिषेधेनाविद्यमानदातव्या 'अमिजति विक्रयप्रतिषेधादेवाविद्यमानमातव्यां अविद्यमानमायाँ वा अभहप्प-||
वेसे'ति अविद्यमानो भटाना-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुदम्बिगेहेषु यस्यां सा तथा तां 'अदंडकादडिमति दण्डलभ्यं द्रव्यं दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमै तन्नास्ति यस्यां साऽदण्डकुदण्डिमा ता, तत्र दण्ड-अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपरा अल्पं राजग्राह्यं द्रव्यमिति,ट
॥५४४॥ MI'अधरिमति अविद्यमानधारणीयद्रव्याम् ऋणमुकलनात् 'गणियावरनाडाजकलियं गणिकावरैः वेश्याप्रधाननी
टकीय-नाटकसम्बन्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरिय' नानाविधप्रेक्षाचारिसेविता
अनुक्रम [५२१]
महाबलकुमार-कथा
~1093~