SearchBrowseAboutContactDonate
Page Preview
Page 1094
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९] दीप व्याख्या टि सातिरेगट्ठवासगं जाणित्ता सोभणसि तिहिकरणमुहतंसि एवं जहा दृढप्पाइन्नो जाव अलं भोगसमत्थे जाए ११ शतके प्रज्ञप्तिः अभयदेवी यावि होस्था । तए ण ते महवलं कुमार उम्मुक्कवालभावं जाव अलं भोगसमत्थं विजाणित्ता अम्मापिपरो ४११ उद्देश: | महाबलयावृत्तिः|| अट्ठ पासायव.सए करेंति २ अग्भुग्गयमूसियपहसिए इव वन्नओ जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं नामकरणं & पासायवडेंसगाणं बहुमज्झदेसभागे एस्थ णं महेगं भवणं करेंति अणेगखंभसयसंनिविट्ठ वन्नओ जहा राय सू ४२९ ॥५४४॥ प्पसेणइजे पेच्छाघरमंडवंसि जाव पडिरूवे (सूत्रं ४२९)॥ | 'चारगसोहणं'तिबन्दिविमोचनमित्यर्थः 'माणुम्माणवणं करेहत्ति इह मान-रसधान्यविषयम् उन्मान-तुलारूपम् हैं।'उस्सुकति उच्छुल्का मुक्तशुल्कां स्थितिपतितां कारयतीति सम्बन्धः,शुल्क तु विक्रेयभाण्डं प्रति राजदेयं द्रव्यम्,'उफरं'-|| ति उन्मुक्तकरां, करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्य, 'उकि'ति उत्कृष्टा-प्रधानां कर्षणनिषेधाद्वा 'अदिज'ति द्रविक्रयनिषेधेनाविद्यमानदातव्या 'अमिजति विक्रयप्रतिषेधादेवाविद्यमानमातव्यां अविद्यमानमायाँ वा अभहप्प-|| वेसे'ति अविद्यमानो भटाना-राजाज्ञादायिनां पुरुषाणां प्रवेशः कुदम्बिगेहेषु यस्यां सा तथा तां 'अदंडकादडिमति दण्डलभ्यं द्रव्यं दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमै तन्नास्ति यस्यां साऽदण्डकुदण्डिमा ता, तत्र दण्ड-अपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनोऽपरा अल्पं राजग्राह्यं द्रव्यमिति,ट ॥५४४॥ MI'अधरिमति अविद्यमानधारणीयद्रव्याम् ऋणमुकलनात् 'गणियावरनाडाजकलियं गणिकावरैः वेश्याप्रधाननी टकीय-नाटकसम्बन्धिभिः पात्रैः कलिता या सा तथा ताम् 'अणेगतालाचराणुचरिय' नानाविधप्रेक्षाचारिसेविता अनुक्रम [५२१] महाबलकुमार-कथा ~1093~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy