________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४२९]]
%25
18 दसाहियाए ठिइवडिवाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दल
माणे य दवावेमाणे य सए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे पडिकछावेमाणे एवं
विहरइ । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेइ तइए दिवसे चंदसूरदंसणियं 18 करेइ छट्टे दिवसे जागरियं करेइ एक्कारसमे दिवसे वीतिकते निबत्ते असुइजायकम्मकरणे संपत्ते वारसाह
दिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडार्विति उ०२ जहा सिबो जाव खत्तिए य आमंतेति आ० रतओ पच्छा पहाया कयतं चेव जाव सक्कारेंति सम्माणेति २ तस्सेव मित्तणातिजाव राईण य खत्तियाण य पुरओ अजयपज्जयपिउपजयागयं यहुपुरिसपरंपरप्परूद्धं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवर्णकरं अयमेयारूवं गोन्नं गुणनिष्फन्नं नामधेज करेंति-जम्हा णं अम्हं इमे दारए बलस्स रन्नो पुत्ते पभावतीए देवीए अत्तए तं होउ णं अम्हं एयस्स दारगस्स नामधेनं महबले, तए णं तस्स दारगस्स अम्मापियरो नामघेज करेंति महबलेत्ति । तए णं से महबले दारए पंचधाईपरिग्गहिए, तंजहा-खीरधाईए एवं जहा दढपइन्ने
जाब निवायनिवाघायंसि सुहंसुहेणं परिवहति । तए णं तस्स महबलस्स दारगस्स अम्मापियरो अणुपुषेणं & ठितिवडियं वा चंदसूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमणं वा जेमामणं ।
वा पिंडवद्धणं वा पजपावणं वा कपणवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं च उवणयणं च X|| अन्नाणि य बहणि गम्भाधाणजम्मणमादियाई कोउयाई करेंति । तए णं तं महबलं कुमार अम्मापियरो |||
%4%
94
दीप
अनुक्रम [५२१]
%AE%A5
महाबलकुमार-कथा
~1092~