SearchBrowseAboutContactDonate
Page Preview
Page 1092
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -1, अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] गाथा व्याख्या- आश्रयत्याश्रयणीय वस्तु 'सुयइ'त्ति शेते "चिट्ठइत्ति ऊस्थानेन तिष्ठति 'निसीयइ'त्ति उपविशति तय'त्ति || ११ शतके आजपला प्रज्ञप्तिः शय्यायां वर्तत इति ॥ 'पियट्टयाए'त्ति प्रियार्थतायै-प्रीत्यर्थमित्यर्थः 'पियं निवेएमोत्ति 'प्रियम्' इष्टवस्तु पुत्रजन्म- ११ उद्देशः . ID महाबलअभयदेवी- लक्षणं निवेदयामः 'पियं भे भवउत्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु तदन्यद्वा प्रियं भवत्विति । 'मउडवज नामकरणं या वृत्तिः२ ति मुकुटस्य राजचिहत्वात् स्त्रीणां चानुचितत्वात्तस्येति तर्जन 'जहामालिय'ति यथामालितं-यथा धारितं यथा He ॥५४॥ परिहितमित्यर्थः 'ओमोयंति अवमुच्यते-परिधीयते यः सोऽवमोकः-आभरणं तं 'मत्थए धोवईत्ति अङ्गप्रतिचारिडाकाणां मस्तकानि क्षालयति दासत्यापनयना), स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः ॥ तएणं से बले राया कोडंबियपुरिसे सहावेइ सदावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया! हत्थिणापुरे नयरे चारगसोहणं करेह चारग०२ माणुम्माणवडणं करेह मा०२हत्थिणापुरं नगरं सभितरवाहि-|| रियं आसियसंमजिओचलितं जाव करेह कारवेह करेत्ता य कारवेत्ता य जूयसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसकारं वा उस्सवेह २ ममेतमाणत्तियं पचप्पिणह, तए णं ते कोटुंबियपुरिसा बलेणं रन्ना एवं बुत्ता जाव पचप्पिणंति । तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छति तेणेव उवाग-18 ट्राच्छित्ता तं चेव जाव मजणघराओ पडि निक्खमइ पडिनिक्खमित्ता उस्मुकं उक्करं उकिडं अदिजं अमिजं | ॥५४॥ | अभडप्पवेसं अदंडकोडंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुदुधमुइंगं| अमिलायमल्लदाम पमुइयपफीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेति । तए णं से चले राया दीप अनुक्रम [५१८ -५२०] FarPurwanaBNamunoonm महाबलकुमार-कथा ~ 1091~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy