________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४२८]
गाथा
सति परस्परतः 'विणिरिछयट्ठ'त्ति प्रश्नानन्तरं अत एवाभिगतार्था इति॥ सुविण'त्ति सामान्यफलत्वात् 'महासुविण'ति महाफलत्वात् 'वावत्तरिति त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति गभं वकममाणसित्ति गर्भ न्युत्क्रामति-प्रविशति सती| त्यर्थः, 'गयवसहे'त्यादि, इह च 'अभिसेय'त्ति लक्ष्म्या अभिषेकः 'दाम'त्ति पुष्पमाला, विमाणभवणत्ति एकमेव, तत्र |विमानाकारं भवनं विमानभवनं, अथवा देवलोकायोऽवतरति तन्माता विमानं पश्यति वस्तु नरकात् तन्माता भवनमिति,
इह च गाथायां केषुचित्पदेष्वनुस्वारस्थाश्रवण गाथाऽनुलोम्याद् दृश्यमिति ॥ 'जीवियारिहंति जीविकोचितम् । 'उभुहै यमाणसुहेर्हिति ऋतौ २ भज्यमानानि यानि सुखानि-सुखहेतवः शुभानि वा तानि तथा तैः 'हियंति तमेव गर्भममापेक्ष्य 'मिय'ति परिमित-नाधिकमन वा 'पत्थं ति सामान्येन पथ्य, किमुक्तं भवति -गन्भपोसणं'ति गर्भपोषक-15 | मिति 'देसे यत्ति उचितभूप्रदेशे 'काले यत्ति तथाविधावसरे 'विवित्तमउएहिति विविक्तानि-दोषवियुक्तानि ल लोकान्तरासङ्कीर्णानि वा मृदुकानि च-कोमलानि यानि तानि तथा तैः 'पइरिकसुहाए'त्ति प्रतिरिक्तत्वेन तथाविध
जनापेक्षया विजनरबेन सुखा शुभा वा या सा तथा तया 'पसत्थदोहल'त्ति अनिन्द्यमनोरथा 'संपुन्नदोहला' अभिलपितार्थपूरणात् 'संमाणियदोहला' प्राप्तस्याभिलषितार्थस्य भोगात् 'अविमाणियदोहल'त्ति क्षणमपि लेशेनापि व नापूर्णमनोरथेत्यर्थः अत एव 'वोच्छिन्नदोहल'त्ति त्रुटितवान्छेत्यर्थः, दोहदन्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणी| यदोहल'त्ति विवगए' इत्यादि, इह च मोहो-मूढता भयं-भीतिमात्रं परित्रासः-अकस्माद्भयम् , इह स्थाने वाचनान्तरे | 'सुहंसुहेणं आसयह सुयह चिट्ठ निसीयइ तुय'त्ति दृश्यते तत्र च 'सुहंसुहेणं'ति गर्भानावाधया 'आसयईत्ति
+5+%AAGRAAT
दीप अनुक्रम
[५१८
-५२०]
महाबलकुमार-कथा
~ 1090 ~