SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२९]] CACA5% दीप मित्यर्थः 'अणुदुइयमुइंग'त्ति अनुदता-वादनार्थ वादकैरविमुक्ता मृदङ्गा यस्यां सा तथा ताम् 'अमिलायमल्लदाम' अम्लानपुष्पमाला 'पमुइयपफीलिय'ति प्रमुदितजनयोगात्प्रमुदिता प्रक्रीडितजनयोगात्मक्रीडिता ततः कर्मधारयोऽतस्तां 'सपुरजणजाणवयं सह पुरजनेन जानपदेन च-जनपदसम्बन्धिजनेन या वर्तते सा तथा तो, वाचनान्तरे 'विजयवेद्र जइय'ति दृश्यते तत्र चातिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा विजयवैजयिकी तो 'ठिइवडिय'ति | स्थिती-कुलस्य लोकस्य वा मर्यादायां पतिता-गता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिताऽतस्तांदसाहियाए'चि दशाहि| कायां-दशदिवसप्रमाणायां 'जाए यत्तियागान्-पूजाविशेषान् ‘दाए यत्ति दायांश्च दानानि 'भाए यत्ति भागांक्ष-विवक्षितद्व्यांशान् 'चंदसूरदंसणिय'ति चन्द्रसूर्यदर्शनाभिधानमुत्सवं 'जागरिय'ति रात्रिजागरणरूपमुत्सव विशेष 'निवसे असुइजायकम्मकरणे'त्ति 'निवृत्ते' अतिक्रान्ते अशुचीनां जातकर्मणां करणमशुचिजातकर्मकरणं तत्र 'संपत्से वारसाहदिवसे'त्ति संप्राप्ते द्वादशाख्यदिवसे, अथवा द्वादशानामहां समाहारो द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स४ पूर्यते तत्र, 'कुलाणुरूवंति कुलोचितं, कस्मादेवम् ? इत्याह-'कुलसरिसं'ति कुलसदृश, तस्कुलस्य बलवत्पुरुषकुखत्वान्महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात् तत्कुलस्य महाबल इति नाम्नश्च सादृश्यमिति 'कुलसंताणतंतुवद्धणकर ति कुलरूपो यः सन्तानः स एव तन्तुर्दीर्घत्वात्तवर्द्धनकर माङ्गल्यत्वाद् यत्र तत्तथा 'अयमेयारूवंति इदमेतद्रूपं १ 'गोणं'ति गौणं तच्चामुख्यमप्युच्यत इत्यत आह-गुणनिप्फन्नति, 'जम्हा णं अम्ह'इत्यादि अस्माकमयं दारका प्रभावतीदेव्यात्मजो यस्माद्बलस्य राज्ञः पुत्रस्तस्मात्पितु मानुसारिनामास्य दारकस्यास्तु महावल इति । 'जहा ढपइन्ने' अनुक्रम [५२१] 4C महाबलकुमार-कथा ~ 1094~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy