SearchBrowseAboutContactDonate
Page Preview
Page 1831
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७८९ -७९२] दीप अनुक्रम [९४४ -९४८..] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ १९१३ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [७८९-७९२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] गोयमा ! सलेस्से होजा जहा कसायकुसीले एवं छेदोवद्वावणिएवि, परिहारविमुद्धिए जहा पुलाए, सुहमसंपराए जहा नियंठे, अहक्लाए जहा सिणाए, नवरं जड़ सलेस्से होना एगाए सुकलेस्साए होजा १९ ॥ सूत्रं ७९२ ) 'एवं ओवावणिएवित्ति, अनेन वकुशसमानः कालतश्छेदोपस्थापनीयसंयत्त उक्तः, तत्र च चकुशस्योत्सर्पिण्यवसर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितः दुष्षमसुषमाप्रतिभागे च विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह- 'नवर' मित्यादि ॥ संयमस्थानद्वारे - 'सुहमसं पराये 'त्यादी 'असंखेज्जा अंतोमुहुत्तिया संजमट्ठाण'ति अन्तर्मुहर्त्ते भवानि आन्तर्मुहर्त्तिकानि, अन्तर्मुहूर्त्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धि विशेषभावादसत्येयानि तानि भवन्ति, यथाख्याते त्वेकमेव, तदद्धायाश्चरणविशुद्धेर्निर्विशेषत्वादिति । संयमस्थानाल्पबहुत्वचिन्तायां तु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसत्येयगुणानि दृश्यानि, तेभ्योऽश्वत्वारि परिहृत्यान्यान्यष्टौ परिहारिकस्य, तानि च पूर्वेभ्योऽसवेयगुणानि दृश्यानि ततः परिहृतानि यानि चत्वार्यष्टौ च पूर्वोक्तानि | तेभ्योऽन्यानि च चत्वारीत्येवं तानि पोडश सामायिकच्छेदोपस्थापनीयसंयतयोः पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति ॥ सनिकर्षद्वारे - 'सामाइय संजमे णं भंते! सामाइयसंजयस्से' त्यादौ 'सिय हीणे'ति असङ्ख्यातानि तस्य संयमस्थानानि, तत्र च यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्त्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदा तु समाने संयमस्थाने वर्त्तेते तदा तुल्ये, Education Internationa For Parts Only "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1830~ २५ शतके उद्देशः ७. सामायि कादीनां सद्भावादि सू ७९२ ॥ ९१३ ॥ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy