SearchBrowseAboutContactDonate
Page Preview
Page 1415
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या-18|| परिशटिता दंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरे'त्ति आतुर:-दुःस्था 'झुझिए'त्ति बुभुक्षितः १६ शतके प्रज्ञप्तिः झुरित इति टीकाकारः 'दुव्बले'त्ति बलहीनः 'किलंतेत्ति मनःक्लमं गतः,एवंरूपो हि पुरुषश्छेदनेऽसमर्थों भवतीत्येवं विशे- उद्देशः ५ अभयदेवी- II पितः, 'कोसंबगंडियंति 'कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिका-खण्डविशेषस्तां 'जडिलं'ति जटावतीं वलितोद्वलितामिति शक्रस्याष्टोया वृत्तिः२४ वृद्धाः 'गंठिलं'ति ग्रन्धिमतीं 'चिकणं'ति श्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्धन्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां वनामिति ॥७०५॥ वृद्धाः 'अपत्तियं ति अपात्रिकाम्-अविद्यमानाधाराम् , एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा |सू ५७३ परशुरपि मुण्डः-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशतवव्याख्येयमिति ॥ षोडश- परिणशते चतुर्थः ॥१६-४॥ साता सू५७४ [५७२] दीप अनुक्रम [६७२] चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् तेणं कालेणं तेणं समएणं उलयतीरे नाम नगरे होत्था बन्नओ, एगर्जबूर चेहए बन्न ओ, तेणं कालेणं तेणं 8 समएणं सामी समोसढे जाव परिसा पज्जुवासति, तेणं कालेणं २ सके देविंद देवराया वजपाणी एवं जहेव। |वितियउद्देसए तहेव दिवेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छह २ जाव नमंसित्ता एवं ययासी-देवेणं भंते ! महहिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू ॥७०५॥ अत्र षोडशमे शतके चतुर्थ-उद्देशकः परिसमाप्त: अत्र षोडशमे शतके पंचम-उद्देशक: आरब्ध: ~1414~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy