________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
6
-
प्रत
0-%
सुत्रांक
दीप
व्याख्या-15 सगोत्तेणं सत्तुस्सेहे समचउरससंठाणसंठिए बजरिसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे १ शतके प्रज्ञप्तिः दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छ्डसरीरे संखिसविड
4 उद्देशः१ अभयदेवी-IKलतेयलेसे चोरसपुग्वीचसनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंत्ते |
धर्मदेशना पावृत्ति उहुंजाणू अहोसिरे झाणकोझेवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ (सू०७)
सू०६ ॥११॥ तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जे?'सि प्रथमः 'अंतेवासित्ति शिष्यः, अनेन पदद्वयन
C| तस्य सकलसहनायकत्वमाह, 'इंदभूह'त्ति, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'नाम'ति विभक्तिपरिणामानानेत्यर्थः,
अन्तेवासी किल विवक्षया श्रावकोऽपि स्थादित्यत आह-'अणगारेत्ति, नास्यागार विद्यत इत्यनगारः, अयं चावगीत-11
गोत्रोऽपि स्यादित्यत आह-गोयमसगोत्तेणं'ति गौतमसगोत्र इत्यर्थः, अयं चातकालोचितदेहमानापेक्षया न्यूमाधि3 कदेहोऽपि स्यादित्यह आह-'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्यः अयं च लक्षणहीनोऽपि स्वादित्यत आह-समचरंसस ।
ठाणसंठिए'त्ति, सम-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तचतुरखं च-प्रधानं समचतुरस्त्रम्, ४ अथवा-समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽसयों यस्य तत्समचतुरस्रम् , अम्रयस्त्विह चतुर्दिविभागीपल IMIक्षिताः शरीरावयवा इति, अन्ये त्याहुः-समा-अन्यूनाधिकाः चतस्रोऽप्यनयो यत्र तत्समचतुरस्रम्, अम्रयश्च पर्यनस-||
नोपविष्टस्य जामुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धख वक्षि४ाणजानुनश्चान्तरमिति, अन्ये वाहः-विस्तारोत्सेधयोः समत्वात् समचतुरलं तच तत् संस्थानं च-आकारः समचतुरन
2-%
अनुक्रम [८]
%
११॥
*
AJulturary.org
...अत्र मूल-सम्पादन-अवसरे मुद्रण दोषात् सूत्र-क्रम ६ लिखितं, (इस प्रत की दायी तरफ ऊपर सू०६ लिखा है वो भूल है, यहाँ सू० ७' होना चाहिए
गौतमस्वामिन: वर्णनं
~ 28~