SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६] दीप अनुक्रम [७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [६], मुनि दीपरत्नसागरेण संकलित Education in आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः महावीरे इह गुणसिलए चेइए अहापडिरूवं उग्गहं ओगिण्डित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तं सेयं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण वंदणणमंसणयाए ? तिकट्टु बहवे उग्गा उग्गपुत्ता” इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चोपपातिकव द्वाच्या । 'धम्मो कहिओ ति, धर्मकथेह भगवतो वाच्या, सा चैवं- 'तए णं समणे भगवं महावीरे सेणियस्य रनो चिल्लणापमुहाण य देवीणं तीसे य महतिमहालियाए परिसाए सबभासाणुगामिणीए सरस्सईए धम्मं परिकहेइ, तंजहा - अस्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा "जह णरगा गम्मंती जे गरया जा य वेयणा गरए । सारीरमाणसाई दुक्खाईं तिरिक्खजोणीए ||१||” इत्यादि । 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः - 'तए णं सा महद्दमहालिया महच्चपरिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुर्वी महत्या पर्षत् प्रशस्ता प्रधानपरिषत्, महार्थानां वा-सत्पूजानां महाच वा पर्षत् महार्श्वपर्षदिति, 'समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हडतुडा समणं भगवं महावीरं तिक्खुत्तो आग्राहिणपयाहिणं करेइ करेत्ता वंदइ नमंसइ २ एवं वयासी-सुयक्खाए णं भंते । निग्गंथे पावयणे, णत्थि णं अने केइ समणे वा माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइता जामेव दिसिं पाउ भूया तामेव दिशं पडिगय'तिं ॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूती नाम अणगारे गोयम१ औपपातिके सू०-२७-२८- २९-३०-३१-३२-३३ । २ औप० सू० ३४-३ औप० सू० ३५-३६-३७ For Parts Only ~27~ rary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy