SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: IN प्रत 4%C-%AC सूत्राक ७ि) * संस्थानं तेन संस्थितो-व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि स्यादित्यत आह-'वजरिसहनारायसंघयणे ति, इह संहननम्-अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम्-"रिसहो य होइ पट्टो वजं पुण कीलियं वियाणाहि । उभओ मकडबंधो नारायं तं वियाणाहि ॥१॥"त्ति, तत्र वजं च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्य युक्तस्वात् 1 ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद्वजर्षभः स चासौ नाराचं च उभयतो मर्कटबन्धनिबद्धकाष्ठसं पुटोपमसामथ्र्योपेतत्वाद् वज्रर्षभनाराचं(तञ्च)तत् संहननम्-अस्थिसञ्चयविशेषोऽनुपमसासर्ययोगान् यस्यासौवर्षभनाराचिसंहननः, अभ्ये तु कीलिकादिमत्त्वमस्मामेव वर्णयन्ति, अयं च निन्धवर्णोऽपि स्यादित्यत आह-कणयपुलयमिह|| सपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलगं'ति यः पुलको-लवस्तस्य यो निकष: कसपटके रेखालक्षण, तथा 'पम्ह'सि-II & पद्मपक्ष्माणि-केशराणि तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेषः पुलका-सारो वर्णातिशयस्तत्प्रधानो, यो निकषो-रेखा तस्य यत्पक्ष्म-बहलत्वं तद्वद्गौरों यः स तथा, अथवा कनकस्य यः पुलको दूतत्वे सति बिन्दुस्तस्य ५ निकषो-वर्णतः सदृशो यः स तथा, 'पम्ह'त्ति पनं तस्य चेह प्रस्तावारकेशराणि गृह्यन्ते ततः पद्मवद्गीरो यः स तथा, & ततः पदद्वयस्य कर्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्थादित्यत आह-'उग्गतवेत्ति उग्रम्-अप्रधृष्यं तपः अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः, 'दित्तत त्ति, दी-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपोधर्मध्यानादि यस्य स तथा, 'तत्तत्वेत्ति १ ऋषभो भवति पट्टो वर्ष पुनः कीलिका विजानीहि । उभयतो मर्कटबन्धस्तु नाराचं विजानीहि ॥१॥ -% दीप CR अनुक्रम I MT SARERatini गौतमस्वामिन: वर्णनं ~ 29~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy