SearchBrowseAboutContactDonate
Page Preview
Page 1931
Loading...
Download File
Download File
Page Text
________________ आगम (०५) “भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: BEWS व्याख्या- भवसिहियअपनत्तमुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभिलावणं जहेव ||३४ शतके प्रज्ञप्तिः ६ ओहिओ उद्देसओ जाच लोयचरमंतेत्ति, सवत्थ कण्हलेस्सेसु भवसिद्धिएसु उवबाएयचो । कहिन्नं भंते ! परंप-४ एकेन्द्रियअभयदेवी है रोववन्नकण्हलेस्स भवसिद्धियपज्जत्तवायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहेब ओहिओ शतानि१२ यावृत्तिः२/ का उद्देसओ जाव तुल्लट्ठिइयत्ति, एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारस-IPILE ॥९६३॥ उद्देसगसंजुत्तं सतं, छटुं सतं सम्मत्तं ॥ नीललेस्सभवसिद्धियएगिदिएसु सयं सत्तमं सम्मत्तं । एवं काउले- 8 *सभवसिद्धियएगिदियेहिदि सयं अहम सयं । जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिविर चत्तारि सयाणि भाणियवाणि, नवरं चरमअचरमवजा नव उद्देसगा भाणियबा, सेसं तं चेच, एवं एयाई वारस एगिदियसेढीसयाई । सेवं भंते !२त्ति जाच विहरइ ।। (सून ८५४) एगिदियसेढीसयाई सम्मत्ताई। एगिदियसेढिसयं चउतीसइमं सम्मत्तं ॥ ३४ ॥ 'दुयाभेदो'त्ति, अनन्तरोपपनैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादरा ति द्विपदो भेदः, 'उववाएणं सबलोए समुग्घाएणं सवलोएत्ति, कथम्, 'उपपातेन' उपपाताभिमुख्येनापान्त-13 दरालगतिवृत्त्येत्यर्थः समुद्घातेन-मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्तन्ते, इह चैर्वभूतया , Oil स्थापनया भावना कार्या- अत्र च प्रथमवक्र यदैवक संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्र-1 " ||| संहरणेऽपि अवकोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले ||8| ~1930~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy