SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [९], मूलं [ ३४७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उच्चयः ऊर्द्ध चयनं-राशीकरणं तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधे 'ति सङ्गतः - उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुच्चयबन्धः, 'साहणणावंधे'त्ति संहननं - अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृतशैलीप्रभवमिति, 'कुट्टिमाणं' ति मणिभूमिकानां 'हाचिक्खिले' त्यादौ 'सिलेस' त्ति श्लेषोवज्रलेपः 'लक्ख'ति जतु 'मड्डुसित्य'त्ति मदनम्, आदिशब्दात् गुग्गुलराठाखल्यादिग्रहः 'अवगररासीण वत्ति कचवरराशीनाम् 'उचपणं ति ऊर्द्ध चयनेन 'अगबतलागनई इत्यादि प्रायः प्रागू व्याख्यातमेव, 'देससाहणणाचे यत्ति देशेन देशस्य संहननलक्षणो बन्धः - सम्बन्धः शकटाङ्गादीनामिवेति देश संहननबन्धः, 'सङ्घसाहणणाबंधे यति सर्वेण सर्वस्य संहननलक्षणो बन्धः-सम्बन्धः क्षीरनीरादीनामिवेति सर्वसंहननबन्धः 'जनं सगडरहे' त्यादि, शकटादीनि • पदानि प्रागू व्याख्यातान्यपि शिष्यहिताय पुनर्व्याख्यायन्ते तत्र च 'सगड' ति गन्त्री 'रह'त्ति स्यन्दनः 'जाण' ति यानं-लघुगन्त्री 'जुग्ग' ति युग्यं गोहविषयप्रसिद्धं द्विहस्तप्रमाणं वैदिकोपशोभितं जम्पानं 'गिल्लि'त्ति हस्तिन उपरि | कोलरं यन्मानुषं गिळतीव 'थिल्लि'त्ति अडपलाणं 'सीय'त्ति शिविका - कूटाकारेणाच्छादितो जम्पानविशेष: 'संदमणियति पुरुषप्रमाणो जम्पानविशेषः 'लोहि'त्ति मण्डकादिपचनभाजनं 'लोहक वाहे 'ति भाजनविशेष एव 'कडच्छ्रय' सि | परिवेषणभाजनम् आसनशयनस्तम्भाः प्रतीताः 'भंड'त्ति मृन्मवभाजनं 'मस'त्ति अमन्त्रं भाजनविशेष: 'उवगरण' सि | नानाप्रकारं तदन्योपकरणमिति ॥ 'पुवप्पओगपचहए य'त्ति पूर्व:- प्राकालासेवितः प्रयोगो-जीवव्यापारी वेदनाकपा| यादिसमुदूधातरूपः प्रत्ययः कारणं यत्र शरीरबन्धे स तथा स एव पूर्वप्रयोगप्रत्ययिकः, 'पप्पन्नपओगपचइए यति Education Internation For Parts Only ~802~ war
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy