SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: यालया- पापपलक.नमस प्रत सूत्रांक [३४८] तीत्येते त्रयः संवध्यन्ते शेषस्त्वेक उपरितनत्रयश्चाधस्तना न संवध्यन्ते व्यवहितत्वात् , एवमधस्तनप्रतरापेक्षयाऽपीति ८ शतके मज्ञप्तिः चूर्णिकारव्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात्परिहतेति, 'सेसाणं साइए'त्ति शेषाणां मध्यमाष्टाभ्योऽन्येषां उद्देशा अभयदेवी- सादिर्विपरिवर्तमानत्वात्, एतेन प्रथमभक्त उदाहतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति, औदारिक या वृत्तिः१ |अनादिसंघद्धानामष्टानां जीवप्रदेशानामपरिवर्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो भादा- बन्ध सू३४० ॥१९॥ हियते-'तस्थ णं जे से साइए'इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशान सिद्धस्वेऽपि चलनाभावादिति । अथ चतुर्थभवं भेदत आह-तत्थ गंजे से साइए'इत्यादि, 'आलाषणपंधे'त्ति आलाप्यते-आलीनं कियत एभिरित्यालापनानि-रजवादीनि तैर्बन्धस्तृणादीनामालापनबन्धः, 'अल्लियाषणपंधे'ति अल्लियावर्ण-द्रव्यस्य द्रव्यान्तरेण श्लेषादिमाऽऽलीनस्य यत्करणं तपो पो बन्धः स तथा, 'सरीरबंधे'त्ति समुत्पाते सति यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशालैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धा, शरीरिषन्ध इत्यन्ये, तत्र शरीरिणः समुत्रपाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिवन्ध इति, 'सरीरप्पभोगवंचि शरीरस्य-भीदारिकादेयः प्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनितव्यापारेण बन्धा-तत्पुद्गलोपादानं शरीररूपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः॥'तणभाराण बत्ति तृणभारास्तृणभारकास्तेषां 'वेसे'त्यादि क्षेत्रलता-जंलव-II १९८॥ X शकम्मा वागति पल्का वरणा-धर्ममयी रज्जु:-सनादिमयी बल्ली-वपुष्यादिका कुशा-निर्मूलदभों दोस्तु समूलाः, आ| दिशब्दाचीवरादिग्रहा, 'लेसणाबंधे ति श्लेषणा-उधद्रव्येण द्रव्ययोः संवन्धनं तद्रूपो यो बन्धः स तथा, उच्चपर्षधे'त्ति दीप अनुक्रम [४२४] SC++ CRACTICS SAREarattuninternational अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।। ~801~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy