SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] व्याख्या- ला प्रत्युत्पन्ना-अप्राप्तपूर्वो वर्तमान इत्यर्थः प्रयोग:-केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पनम- शतके प्रतियोगप्रत्ययिकः । नरहयाईण'मित्यादि, 'तत्थ तत्थ'त्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, 'तेसु तेसु'त्ति ||४|| दशा : अभयदेवीसामनेन समुद्घातकारणानां वेदनादीनां बाहुल्यमुक्त 'समोहणमाणाणं'ति समुद्धन्यमानानां समुद्घातं शरीराद्वहिर्जी-16 औदारिक या वृत्तिः बन्धः |वप्रदेशप्रक्षेपलक्षणं गच्छता 'जीवपएसाणति इह जीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात्तास्थ्यात्तळ्यपदेश इति 12 | सू ३४८ ॥३९॥ न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशानामिति द्रष्टव्यं, शरीरिबन्ध इत्यत्र तु पक्षे समुद्घातेन विक्षिप्य सहो-18 |चितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानां जीवप्रदेशानामेवेति 'बंधे'त्ति रचनादिविशेषः, 'जन्नं केवले त्यादि, केबलिसमुघातेन दण्ड १ कपाट २ मथिकरणा ३ न्तरपूरण ४ लक्षणेन 'समुपहतस्य' विस्तारितजीवप्रदेशस्य 'ततः'। है। समुद्घातात् 'प्रतिनिवर्तमानस्य' प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादि-15 कात्यतो विशेषमाह-'अंतरामथे वहमाणस्स'त्ति निवर्त्तनक्रियाया अन्तरे-मध्येऽवस्थितस्य पश्चमसमय इत्यर्थः, यद्यपि च पष्ठादिसमयेषु तैजसादिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषु तु भूतपूर्वतयैवेतिकृत्वा । अंतरामथे बट्टमाणस्से'त्युक्तमिति, 'तेयाकम्माणं बंधे समुप्पज्जइ'त्ति तैजसकार्मणयोः शरीरयोः 'बन्धः' सहातः समु-18 पद्यते 'किं कारणं' कुतो हेतोः ।, उच्यते-'ताहे'त्ति तदा समुद्घातनिवृत्तिकाले 'से'त्ति तस्य केवलिनः 'प्रदेशाः' जीव-II |॥३९९॥ प्रदेशाः 'एगत्तीगय'त्ति एकत्वं गता-संघातमापन्ना भवन्ति, तदनुवृत्त्या च तैजसादिशरीरप्रदेशानां बन्धः समुत्पद्यत इति | * प्रकृतम् , शरीरिबन्ध इत्यत्र तु पक्षे 'तेयाकम्माणं बंधे समुप्पज्जईत्ति तैजसकार्मणाश्रयभूतत्वातैजसकामेणाः शरीरिप-18 दीप अनुक्रम [४२४] अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।। ~803~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy