SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर-शतक [-] उद्देशक [९], मूलं [ ३४८ ] मुनि दीपरत्नसागरेण संकलित देशास्तेषां बन्धः समुत्पद्यत इति व्याख्येयम्, 'वीरियस जोगसद्दइयाए 'चि वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः योगा :- मनःप्रभृतयः सह योगैर्वर्त्तत इति सयोगः सन्ति-विद्यमानानि द्रव्याणि- तथाविधपुद्गला यस्य जीवस्यासौ सद्रव्यः वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्रव्यश्चेति विग्रहस्तद्भावस्तत्ता तथा वीर्यसयोगसद्द्रव्यतया, सवीर्यतया सयो गतया सव्यतया जीवस्य, तथा 'पमायपचय'त्ति 'प्रमादप्रत्ययात्' प्रमादलक्षणकारणात् तथा 'कम्मं चत्ति कर्मच एकेन्द्रियजात्यादिकमुदयवर्त्ति 'जोगं च'त्ति 'योगं च' काययोगादिकं 'भवं च'त्ति 'भवं च'तिर्यग्भवादिकमनुभूयमानम् 'आउयं च'त्ति 'आयुष्कं च' तिर्यगायुष्काद्युदयवर्त्ति 'पथ'त्ति 'प्रतीत्य' आश्रित्य 'ओरालिए'त्यादि औदारिकशरीरप्रयोगसम्पादकं यन्नाम तददारिकशरीरप्रयोगनाम तस्य कर्म्मण उदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानि च वीर्यसयोगसट्रव्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, बीर्यसयोगसद्रव्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्राणि वैतान्यौदारिकशरीरप्रयोगबन्धस्य कारणानि, तत्र च पक्षे यदौदारिकशरीरप्रयोगबन्धः कस्य कर्म्मण उदयेन ? इति पृष्टे यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षितकमदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थस्य ज्ञापनार्थमिति ॥ 'एगि दिए'त्यादी 'एवं चेव'ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रसमताभिधानेऽपि 'ओरालियसरीरप्पओगनामाए' इत्यत्र पदे 'एगिंदियओरालि यसरीरप्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियौदा रिकशरीरप्रयोग बन्धस्ये हाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति ॥ 'देसबंधेऽवि सङ्घबंधेऽवि'त्ति तत्र यथाऽपूपः स्नेहभृततततापिकायां प्रक्षिप्तः प्रथमसमये catan Internation आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रयोगबन्धः एवं तस्य भेदा: For Penal Use Only ~804~ ayu
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy