________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
GACASSAGERSGAR
माणा जहन्नेणं दो समया उक्कोसेणं असंखेज्जा समया अणुसमयं अविरहियं निरंतरं उववजन्ति, तेणे भंते! जीवा जंसमयं कडजुम्मा समयं तेयोगा समयं तेयोगा तंसमयं कडजुम्मा ?, णो तिणद्वे समढे, समयं कडजुम्मा समयं दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा, नो तिण | समढे, जंसमयं कडजुम्मा तंसमयं कलियोगा जंसमयं कलियोगा तं समयं कडजुम्मा?, णो तिणद्वे समझे । ते णं भंते! जीवा कहिं उववजन्ति ?, गोयमा! से जहा नामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उबवजन्ति । तेणं भंते! जीवा किं आयजसेणं उबवजन्ति आयअजसेणं उववजन्ति ?, गोयमा! नो आयजसेणं उवव० आयअजसेणं उववजन्ति, जइ आयअजसेणं उववजन्ति किं । आयजसं उबजीवंति आयअजसं उवजीवंति?, गोयमा! नो आयजसं उवजीवंति आयअजसं उवजीवंति, जइ आयअजसं उबजीवंति किं सलेस्सा अलेस्सा?, गोयमा! सलेस्सा नो अलेस्सा, जइ सलेस्सा किं सकिरिया अकिरिया ?, गोयमा! सकिरिया नो अकिरिया, जह सकिरिया तेणेव भवग्गहणेणं सिशंति जाव अंतं करेंति ?, णो तिणड्ढे समढे । रासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कओ उववजन्ति ?, जहेव नेरतिया तहेव निरवसेसं एवं जाव पंचिंदियतिरिक्खजोणिया नवरं वणस्सइकाइया जाय असंखेज्जा वा अणंता वा उव० सेसं एवं चेव, मणुस्सावि एवं चेव जाव नो आयजसेणं उववजन्ति आयअजसेणं उवव०, जइ आयअजसेणं उबवजन्ति किं आयजसं उचजीवंति आयअजसं उबजीवति?, गोयमा! आयजसंपि
| एकचत्वारिंशम् शतके १ से १९६ उदेशका: वर्तते तद् अन्तर्गत अत्र उद्देशक: १ आरब्ध:
~1955~