SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 3 प्रत सूत्रांक [८१] दीप अनुक्रम [१०३] व्याख्या- रेति, तंजहा-इरियावहियं च संपराइयं च, [जं समयं इरियावहियं पकरेह तं समयं संपराइयं पकरेह, जं स. १ शतके प्रज्ञप्तिः मयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयं पकरेइ संपराइय-8| उद्देशः १० अभयदेवी |पकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति, तंजहा-इरि- ऐयांपथि। या वृत्तिः१] यावहियं च संपराइयं च । से कहमेयं भंते एवं ?, गोयमा! जं णं ते अण्णउत्थिया एवमाइक्खंति तं चेव जाव ठकीतरयोर न्यमतं ॥१०६॥ जे ते एवमासु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एग-18 सू८१ समए एक किरियं पकरेइ ] परउत्थियवत्तव्यं णेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपराइयं वा ॥ (सू०८१) तब च 'इरियावहिय'ति ईर्या-गमनं तद्विषयः पन्था-मार्ग ईपिथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः ४ कर्मबन्ध इत्यर्थः, 'संपराइयं च'त्ति संपरैति-परिभ्रमति प्राणी भवे एभिरिति संपराया:-कषायास्तत्प्रत्यया या सा साम्परायिकी, कपायहेतुकः कर्मबन्ध इत्यर्थः । परउत्थियवत्तव्वं णेयव्य'ति इह सूत्रेऽन्य यूधिकबक्तव्यं स्वयमुच्चार-12 णीयं, अन्धगौरवभयेनालिखितस्वात्तस्य, तच्चेदम्-'जं समयं संपराइयं पकरेइतं समयं इरियावहियं पकरेइ इरि-13 यावहियापकरणयाए संपराइयं पकरेइ संपराइयपकरणपाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं है समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं च संपराइयं चेति । 'ससमयवत्तब्वयाए णेयव्वं सूत्रमिति ॥१०६३ गम्यं, सा चैवम्-'से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाय संपराइयं च जे ते एव-18| 5645459 ~ 218~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy