SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१] 5454545 माहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एर्ग किरियं पक-र रेइ तंजहाँ' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । मिथ्यात्वं चास्यैवम्-ऐयापथिकी क्रियाऽकषायोदयप्रभवा इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः', विरोधादिति ॥ अनन्तरं क्रियोक्ता, क्रियावां चोत्पादो भवतीत्युत्पाद-18 | विरहप्ररूपणायाह निरयगई णं भंते ! केवतियं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एक समयं उकोसेणं वारस मुहत्ता, एवं वकंतीपर्य भाणियध्वं निरवसेसं, सेवं भंते ! सेवं भंते सि जाब विहरह (सू०८२) ४॥१-१०॥॥ पढ सयं समत्तं ॥ 'वकंतीपर्य'ति व्युत्क्रान्ति:-जीवानामुत्पादस्तदर्थ पद-प्रकरणं व्युत्कान्तिपदं तच्च प्रज्ञापनायां षष्ठं, तच्चार्थलेशत एवं द्रष्टव्य-पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगती देवगती चोत्कर्षतो द्वादश मुहाः जघन्यतस्त्वेकसमय उत्पादविरह इतिः | तथा-"चउषीसई मुहत्ता १ सत्त अहोरत्त २ तह य पण्णरस ३। मासो य ४ दो य ५ चउरो ६ छम्मासा ७ विरह-| कालो उ ॥१॥उकोसो रयणाइसु सव्वासु जहण्णओ भवे समओ । एमेव य उबट्टण संखा पुण सुरवरा तुला ॥२॥" १-चतुर्विशतिहानि सप्ताहोरात्रास्तथा च पञ्चदशमासश्च द्वौ चत्वारब्ध षण्मासा विरहकालस्तु ॥१॥ सर्वासु रसायासूत्कृष्टो : जयन्यतो भवेत् समयः । एवमेबोदनापि सङ्ख्या पुनः सुरवस्तुल्या ॥२॥ दीप अनुक्रम [१०३] ~219~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy