SearchBrowseAboutContactDonate
Page Preview
Page 1580
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६६९ ६७०] दीप अनुक्रम [७८७ ७८८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२०], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [६६९-६७०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः *6*6 | शीतोष्णाभ्यामप्येवमेव १२८, एवं स्निग्धरुक्षाभ्यामपि १२८, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह एवं सत्तफासे पंच वारसुत्तरा भंगसया भवंती 'ति । 'अफासे इत्यादि, चतुर्णा कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति एषु चैकत्वानेकस्वाभ्यां भङ्गका भवन्ति, तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्र पुस्तके चतुष्ककेन सूचिताः, तथैतेष्वेवा|ष्टासु पदेषूष्णापदेन बहुवचनान्तेनोक्त चतुर्भङ्गीयुक्तेनान्ये चत्वारः ४, एवं शीतपदेन बहुवचनान्तेनैव ४, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव ४ एवं चैते १६, तथा लघुपदेन बहुवचनान्तेनैत एव ४, तथा लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं लघूष्णपदाभ्यां ४, एवं लघुशीतोष्णपदेरिति ४ एवमेतेऽपि षोडश १६, एतदेव दर्शयति'एवं गुरुएणं एगत्तएण 'मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुशीताभ्यां ४, एवं गुरुशीतोष्णैः ४ एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुलघुष्णैः ४, एवं गुरुलघुशीतैः ४ एवं गुरुलघुशीतोष्णैः ४, एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टिः 'कक्खडमउएहि एगन्तेहिति कर्कशमृदुपदाभ्यामेकवचनवद्धयां चतुःषष्टिरेते भगा लब्धा इत्यर्थः, 'ताहे ति तदनन्तरं 'कक्खडेणं एगराएणं' ति कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मपूर्ण पोहत्तएणं' ति मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः 'एते चैवत्ति एत एवं पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्त्तव्या इति, 'ताहे कक्खडेण' मित्यादि, 'ताहे'त्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैव For Pasta Use Only ~ 1579 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy