SearchBrowseAboutContactDonate
Page Preview
Page 1581
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [६६९-६७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 1२०शतके प्रत सूत्रांक [६६९ ६७०] व्याख्या-1 कर्त्तव्याः, ततश्चैतानेव कर्कशमृदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववञ्चतुष्पष्टिर्भङ्गाः कर्तव्याः एताश्चादितश्चतम्रश्चतुःषष्टयो । प्रज्ञप्तिमीलिता द्वे शते षट्पञ्चाशदधिके स्यातामिति, एतदेवाह-सधे ते अहफासे दो छप्पन्ना भंगसया भवंति'- उद्देशः ५ अभयदेवी- त्ति, एतेषां च सुखतरप्रतिपत्तये यन्त्रकमिदम्- से देसे म. देसे ग. देसे ल. देसे सी. देसे उ. देसे नि. देसे रु. बादरस्कः या वृत्तिः २ 'चारसन्नउया भंगसया भवंति'त्ति बादरस्कन्धे कक्स...... न्धे वर्णादि चतुरादिकाः स्पा भवन्ति, तत्र च चतुःस्पर्शादिषु ॥७८८|| १ १ १ । १ । १ । १ १ परिणामः । क्रमेण पोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधि- ३ ३ ३ । ३ ३ ३ ३ ३ सू६६९ कशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधि- २५६ १२८ ६४ । ३२ १६ । कशतद्वयस्य च भावाद्यथोक्तं मानं भवतीति । परमाण्याद्यधिकारादेवेदमाह-कई त्यादि, तत्र द्रव्यरूपः परमाणुर्द्रव्यपरमाणुः-एकोऽणुर्वर्णादिभावानामविवक्षणात द्रव्यत्वस्यैव विवक्षणादिति, एवं क्षेत्रपरमाणुः-आकाशप्रदेशः कालपरमाणुः समयः भावपरमाणुः-परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्यकालत्वादिर्वा, 'चउबिहे'त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः 'अच्छेजति छेद्यः-शस्त्रादिना लतादिवत्तन्निषेधादच्छेद्यः 'अभेज'त्ति भेद्यः-शूच्यादिना चर्मवत्तन्निषेधादभेद्यः 'अडझेत्ति अदाह्योऽग्निना सूक्ष्मत्वात् , अत एवाग्राह्यो हस्तादिना, 'अणद्धे'त्ति समसङ्ग्यावयवाभावात् 'अमझेति विषमसङ्ग्यावयवाभावात् 'अपएसे'त्ति निरंशोऽवयवाभावात् 'अविभाइमेत्ति अविभागेन ॥७८८॥ निर्वृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः ॥ विंशतितमशते पश्चमः ॥ २०-५॥ SCREENALSO दीप अनुक्रम [७८७-७८८] अत्र विंशतितमे शतके पंचम-उद्देशक: परिसमाप्त: ~1580~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy