SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [९], मूलं [२५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 18 प्रत सूत्रांक [२५४] शतके उद्देशः ९ अविशुद्धत यावृत्तिः१४ देवाद्यनव सू२५४ दीप अनुक्रम [३१९] व्याख्या असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ नो इणडेत्ति सप्तमः ७ । विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं ३, नो प्रज्ञप्तिः । इणढे समडे'त्ति अष्टमः ८ाएतैरष्टभिर्विकल्पैर्न जानाति, तत्र पद्भिर्मिध्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति । 'विसुद्धलेसे अभयदेवी-४ समोहएणं अविसुद्धलेसं देवं ३ जाणइ ?, हता जाणइ'इति नवमः९। विसुद्धलेसे संमोहएणं विसुद्धलेसं देवं ३ जाणइ ? हंता जाणइ'इति दशमः १० । विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं अविसुद्धलेसं देवं ३ जाणइ २१, हंता जाणइत्ति एकादश ११ । 'विसुद्धलेसे समोहयासमोहएणं अप्पाणेणं विसुद्धलेसं देवं ३ जाणइ २'त्ति द्वादश १२ । एभिः पुन-II | ॥२८४॥ श्चतुभिर्विकल्पैः सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच्च जानाति, उपयोगानुपयोगपक्षे उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति । एतदेवाह-'एवं हेडिल्लेहिं'इत्यादि, वाचनान्तरे तु सर्वमेवेदं साक्षाद् दृश्यत इति ॥ षष्ठशते नवमोदेशकः॥६-९॥ प्रागविशुद्धलेश्यस्य ज्ञानाभाव उक्तः, अथ दशमोद्देशकेऽपि तमेव दर्शयन्निदमाह अन्नउत्थिया णं भंते । एवमाइक्खंति जाव परुति जावतिया रायगिहे नयरे जीवा एवइयाणं जीवाणं नो चकिया केइ सुहं वा दुहं वा जाव कोलडिगमायमचि निष्फावमायमवि कलममायमवि मासमायमपि | मुग्गमायमवि जूयामायमवि लिक्खामायमपि अभिनिवदृत्ता उवदंसित्तए, से कहमेयं भंते ! एवं ?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव मिच्छं ते एवमासु, अहं पुण गोयमा! एवमाइक्खामि जाव परूचिमि सवलोएवियणं सहजीवाणं णो चकिया कोई मुहं वा तं चेव जाव उवदंसित्तए। सेकेणट्टेणं, गोयमा!! अयन्नं जंबूदीये २ जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिहीए जाव महाणुभागे एगं महं सविले SHAROSAROSSSSSSS ॥२८४॥ SAREauraton international अत्र षष्ठ-शतके नवम-उद्देशक: समाप्त: अथ षष्ठं-शतके दशम-उद्देशक: आरम्भ: ~ 573~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy