SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [२५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५५] 25*525455 दीप अनुक्रम [३२०] वणं गंधसमुग्गगं गहाय तं अवद्दालेति तं अवदालेत्ता जाव इणामेव कडे केवलकप्पं जंबुद्दीव २ तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हबमागच्छेज्जा, से नूणं गोयमा ! से केवलकप्पे जंबुद्दीवे तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, चकिया णं गोयमा ! केति तेसिं घाणपोग्गलाणं कोलट्टियामा४ यमवि जाय उवदंसित्तए, णो तिणढे समढे, से तेणतुणं जाव उचदंसेत्तए ॥ (सूत्रं २५५)॥ 'अन्नउत्थी'त्यादि, 'नो चकिय'त्ति न शक्नुयात् 'जाव कोलट्टियमायमवित्ति आस्तां बहु बहुतरं वा यावत् कुवलास्थिकमात्रमपि, तत्र कुवलास्थिक-बदरकुलकः 'निष्फाव'त्ति वल्लः 'कल'त्ति कलायः 'जूय'त्ति यूका 'अयन्न'मित्यादिदृष्टान्तोपनयः, एवं यथा गन्धपुद्गलानामतिसूक्ष्मत्वेनामूत्तेकल्पत्वात् कुवलास्थिकमात्रादिक न दर्शयितुं शक्यते एवं सजीवानां सुखस्य दुःखस्य चेति ॥ जीवाधिकारादेवेदमाह जीवे णं भंते । जीवे २जीवे ?, गोयमा ! जीवे ताव नियमा जीवे जीवेवि नियमा जीवे । जीवे णं भंते। भनेरइए नेरहए जीचे ?, गोयमा! नेरइए ताव नियमा जीवे जीवे पुण सिय नेरइए सिय अनेरहए, जीवे णं भंते! असुरकुमारे असुरकुमारे जीवे ?, गोयमा ! असुरकुमारे ताव नियमा जीवे जीवे पुण सिप असुरकुमारे सिय णो असुरकुमारे, एवं दंडओ भाणियबो जाव वेमाणियाणं। जीवति भंते जीवे जीवे जीवति?, गोपमा। जीवति ताव नियमा जीवे जीवे पुण सिय जीवति सिय नो जीवति, जीवति भंते ! नेरइए २ जीवति !, गोयमा ! नेरइए ताव नियमा जीवति २ पुण सिय नेरदए सिय अनेरइए, एवं दंडओ नेयघो जाव वेमाणि 555* ~574~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy