SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६१] दीप अनुक्रम [८३] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ८७ ॥ मुहेणं कावलियं आहारं आहारितए || कइ णं भंते ! माइअंगा पण्णत्ता ?, गोयमा ! तओ माझ्यंगा पणत्ता, तंजहा-मंसे सोणिए मत्थुलुंगे । कइ णं भंते ! पिइयंगा पण्णत्ता ? गोयमा ! तओ पियगा पण्णत्ता, तंजा-अट्ठि अट्टिमिंजा केसमंसुरोमनहे । अम्मापिइए णं भंते! सरीरए केवइयं कालं संचिट्ठह १, गोयमा ! | जावइयं से कालं भवधारणिजे सरीरए अब्बावने भवइ एवतियं कालं संचिड, अहे णं समए समए वोकसिजमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ ॥ ( सू० ६१ ) ॥ 'गर्भ वक्रममाणे 'ति, गर्भ व्युत्क्रामन् गर्भ उत्पद्यमान इत्यर्थः 'दुव्विंदियाई 'ति निर्वृत्युपकरणलक्षणानि तानि हीन्द्रियपर्याप्तौ सत्यां भविष्यन्तीत्यनिन्द्रिय उत्पद्यते, 'भाविंदियाई'ति लब्ध्युपयोगलक्षणानि तानि च संसारिणः | सर्वावस्थाभावी नीति । 'ससरीरित्ति सह शरीरेणेति सशरीरी, इन्समासान्तभावात्, 'असरीरि'ति शरीरवान् शरीरी तन्निषेधादशरीरी 'वक्कमहत्ति व्युत्क्रामति, उत्पद्यत इत्यर्थः, 'तप्पढमयाए'त्ति तस्य - गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया 'कि' मिति प्राकृतत्वात् कथम्? 'माउओयं' ति 'मातुरोजः' जनन्या आसवं, शोणितमित्यर्थः, 'पिडकं' ति पितुः शुक्रम्, इह यदिति शेषः 'तं'ति आहारमिति योगः, 'तदुभयसंसिद्ध'ति तयोरुभयं तदुभयं द्वयं तच तत् संश्लिष्टं च संसृष्टं वा संसर्गवत् तदुभयसंश्लिष्टं तदुभयसंसृष्टं वा 'जं से 'ति या तस्य गर्भसस्वस्य माता 'रसविगईओ'चि रसरूपा विकृती:- दुग्धाद्या रसविकारास्ताः 'तदेगदेसेणंति तासां रसविकृतीनामेकदेशस्तदेकदेशस्तेन सह ओज आहारय| तीति । 'उच्चारेह व'त्ति उच्चारो विष्ठा 'इति' उपप्रदर्शने 'या' विकल्पे खेलो - निष्ठीवनं 'सिंघाणं' ति नासिकाश्लेष्मा For Penal Use On ~ 180~ १ शतक उद्देशः ७ गर्भस्येन्द्रि यवस्वाहा रमात पित्र ङ्गादि सू ६१ ॥ ८७ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy