SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६१] दीप अनुक्रम [८३] का केसमंसुरोमनहत्ताए'त्ति इह श्मथूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशाः । 'जीवेण' मित्यादि, सव्वओत्ति सवात्मना 'अभिक्खणति पुनः पुनः 'आहञ्चत्ति कदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभावत्वात्, यतश्च सर्वत आहारयदि तीत्यादि ततो मुखेन न प्रभुः कावलिकमाहारमाह मिति भावः, अथ कथं सर्वत आहारयति ? इत्याह-माउजीवर सहरणी'त्यादि, रसो हियते-आदीयते यया सा रसहरणी नाभिनालमित्यर्थः, मातृजीवस्य रसहरणी मातृजीवरसहरणी, ४ किमित्याह-'पुत्तजीवरसहरणी' पुत्रस्य रसोपादाने कारणत्वात् , कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः M'पुत्तजीवं फुड'त्ति पुत्रजीवं स्पृष्टवती, इह च प्रतिबद्धता गाढसम्बन्धः, तदंशत्वात् , स्पृष्टता च सम्बन्धमात्रम्, अत-15 देशत्वात् , अथवा मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाच्यो स्वर, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृ टेति, 'तम्हे'ति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनादाहारयति । 'अवरावि यति पुत्रजीवला रसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती 'तम्ह'त्ति यस्मादेवं तस्माचिनोति शरीरम् , उक्तं च तन्त्रान्तरेFI"पुत्रस्य नाभौ मातुश्च, हृदि नाडी निवध्यते । ययाऽसौ पुष्टिमामोति, केदार इव कुख्यया ॥१॥” इति ॥गर्भाधिकारादेवेद13माह-कइण'मित्यादि'माइअंगति आर्त्तवविकारबहुलानीत्यर्थः 'मत्थुलुंग'त्ति मस्तकभेज्जकम् , अन्ये त्याहुः-मेदः फिम्फिसादि मस्तुलुङ्गमिति । 'पिइयंग'त्ति पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः, 'अछिमिजत्ति अस्थिमध्यावयवः, 3 केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति । 'अम्मापिइए णति अम्बापैतृकं, शरीरावयवेषु शरीरोपचाराद्, उक्तलक्षणानि मातापित्रङ्गानीत्यर्थः, 'जावइयं| ~ 181~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy