SearchBrowseAboutContactDonate
Page Preview
Page 1706
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७१५] दीप अनुक्रम [८६०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२४] मूलं [ ७१५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पुचकोडी उको० पुचकोडी, सेसं तहेव जाव भवादेसोत्ति, कालादे० जह० तेत्तीस सागरोवमाई दोहिं पुकोडीहिं अम्भहिया उको० तेत्तीसं साग० दोहिवि पुढकोडीहिं अन्महियाएं एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा, एते तिनि गमगा सङ्घह सिद्धगदेवाणं । सेवं भंते ! २ति भगवं गोयमे जान विहरह || (सूत्रं ७१५ ) ।। २४-२४ ॥ समत्तं च चउवीसतिमं सयं ॥ २४ ॥ 'जहणं पलिओ महिइएस'ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात्, 'उकोसेणं तिपलिओ मठिइएस'ति यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतस्त्रिपल्योपमायुष एवं तिर्यशो भवन्ति तदनतिरिक्तं च देवायुर्बमन्तीति, 'दो पलिओ माईति एवं तिर्यग्भवसत्कमपरं च देवभवसत्कं, 'छ पलिओ माई'ति त्रीणि पल्योपमानि तिर्यग्भवस|त्कानि त्रीण्येव देवभवसत्कानीति, 'सो चेव अप्पणा जहन्नकालठिईओ जाओ' इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितव, 'जहनेणं धणुहपुहुत्तं ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाई 'ति यत्र क्षेत्रे काले वा गन्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति ॥ सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे --'जाहे व अप्पणा जहन्नका लट्ठिइओ भवईत्यादी 'नो सम्मामिच्छादिट्ठी' त्ति मिश्रदृष्टिनिषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञाने वा अज्ञाने वा स्यातां, जघन्यस्थितेरन्ययोरभावादिति ॥ अथ मनुष्याधिकारे - 'नवरं आदिल्लएसु दोसु गमएस' इत्यादि, आद्यगमयोहिं सर्वत्र धनुष्पृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गब्यूतपङ्कमुक्ता इह तु 'जहनेणं गाज्य' मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च पडू गव्यूता Eucation International For Penal Lise On ~ 1705~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy