SearchBrowseAboutContactDonate
Page Preview
Page 1705
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२४], मूलं [७१५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१५]] च जाणेजा, सेसं तं चेव ९ । एवं जाव अञ्चयदेवा, नवरं ठिति संवेहं च जाणेज्जा ९ । चउमुवि संघयणा २४ शतके प्रज्ञप्तिः तिन्नि आणयादीसु । गेवेजगदेवा णं भंते ! कओ उववजंति ? एस चेव वत्तचया नवरं संघयणा दोवि, ठिति उद्देशः २४ अभयदेवीसंवेहं च जाणेजा। विजयवेजयंतजयंतअपराजितदेवाणं भंते ! कतोहिंतो उववज्जति !, एस चेव बत्तबया वैमानिकोया वृत्तिः२ | निरवसेसा जाव अणुबंधोत्ति, नवरं पढम संघयणं, सेसं तहेव, भवादेसेणं जहन्नेणं तिन्नि भवग्गहणाई उको त्पाद: सू७१५ ॥८५०॥ सेणं पंच भवग्गहणाई, कालादेसेणं जहन्नेणं एकतीसं सागरोवमाई दोहिं वासपुडुत्तेहिं अम्भहियाई उको-8 XII सेणं छावहि सागरोवमाई तिहिं पुषकोडीहिं अब्भहियाइं एवतियं, एवं सेसाषि अट्ठ गमगा भाणियबाट नवरं ठिति संवेहं च जाणेजा, मणूसे लद्धी णवमुवि गमएसु जहा गेवेजेसु उववज्जमाणस्स नवरं पदमसंघयणं । सबद्दगसिद्धगदेवा णं भंते ! कओहिंतो उवव०१, उववाओ जहेच विजयादीणं जाव से णं भंते ! केवतिकालहितिएम पववजेज्जा, गोयमा ! जहन्नेणं तेत्तीसं सागरोवमहिति० उकोसेणवि तेत्तीससागरोवमहितीएसु उवचनो, अवसेसा जहा विजयाइसु उववजंताणं नवरं भवादेसेणं तिन्नि भवग्गहणाई कालादे०|| जहन्नेणं तेत्तीसं सागरोवमाई दोहिं वासपुहुत्तेहिं अभहियाई एकोसेणवि तेत्तीसं सागरोवमाइं दोहिं पुच्चको-18 डीहिं अन्भहियाई एचतियं ९ । सो चेव अप्पणा जहन्नकालहितीओ जाओ एस चेव वत्तवया नवरं ओगारहणाठितिओ रयणिपुहुत्सवासपुहुत्ताणि सेसं तहेब संवेहं च जाणेना ९। सो चेव अप्पणा उबोसकालट्ठि- ८५०॥ तीओ जाओ एस चेव वत्तवया नवरं ओगाहणा जह०पंच धणुसयाई उक्को. पंचधशु सयाई, ठिती जह. SASHARAN दीप अनुक्रम [८६०] ~1704 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy