SearchBrowseAboutContactDonate
Page Preview
Page 1759
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७३८ -७३९] दीप अनुक्रम [८८५ -८८६] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ १८७७ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः ) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [४], मूलं [७३८- ७३९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः * मावन्नगा य अविग्गहगहसमावन्नगा य, तत्थ णं जे ते विग्गहगतिसमावन्नगा ते णं सवेया, तत्थ णं जे ते अविग्गहगतिसमावन्नगा ते णं देसेया, से तेणद्वेणं जाव सधेयावि, एवं जाव वैमाणिया ॥ (सूत्रं ७३९) 'कइ 'मित्यादि, 'एत्थ सरीरगपय' मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदं, तश्चैवं- 'नेरइयाणं भंते ! कति सरीरा पत्ता १, गो० ! तओ सरीरा पन्नत्ता, तं० - वेडविए सेयए कम्मए य' इत्यादि । शरीरवन्तश्च जीवाश्चलस्व| भावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह - 'जीवा ण' मित्यादि, 'सेय'त्ति सहजेन - चलनेन सैजा: 'निरेय'त्ति निश्चलना: 'अणंतरसिद्धा यत्ति न विद्यते अन्तरं व्यवधानं सिद्धत्वस्य येषां तेऽनन्तरास्ते च ते सिद्धाश्वेत्यन न्तरसिद्धाः ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते, ते च सैजाः, सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चकत्वादिति, परम्पर | सिद्धास्तु सिद्धत्वस्य द्वयादिसमयवृत्तयः, 'देतेय'त्ति देशैजा:- देशतश्चलाः 'सवेय'त्ति सबैजाः सर्वतश्चलाः 'नो देसेया | सधेय'त्ति सिद्धानां सर्वात्मना सिद्धौ गमनात्सर्वजत्वमेव, 'तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेय'त्ति निरुद्धयोगत्वेन स्वभावतोऽचलत्वात्तेषां 'देतेयावि सधेयावि'त्ति इलिकागत्या उत्पत्तिस्थानं गच्छंतो देशैजाः प्राक्तनशरीरस्थस्य देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तु गच्छन्तः सबैजाः सर्वात्मना तेषां गमनप्रवृत्तत्वादिति । 'विग्गहगहसमावन्नग'त्ति विग्रहगतिसमापनका ये मृत्वा विग्रहगत्योत्पत्तिस्थानं गच्छन्ति 'अविग्गहगइसमावन्नग' त्ति अविग्रहगति| समापन्नकाः- विग्रहगतिनिषेधादृजुगतिका अवस्थिताश्च तत्र विग्रहगतिसमापना गेन्दुकगत्या गच्छन्तीतिकृत्वा सर्वेजाः, | अविग्रहगतिसमापनकास्त्ववस्थिता एवेह विवक्षिता इति संभाव्यते, ते च देहस्था एव मारणान्तिकसमुद्घातात् देशेने Education Intention For Pernal Use On ~1758~ २५ शतके उद्देशः ४ शरीराणि सैजनिरे जत्वादि सू ७३८७३९ १८७७॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy