SearchBrowseAboutContactDonate
Page Preview
Page 1875
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [८१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१५]] R व्याख्यासूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति । 'सवत्यत्ति लेश्यादिपदेषु, एतेषु च लेश्यादिपदेषु सामा-14 २६ शतके प्रज्ञप्तिः । न्यतो नारकादीनां संभवन्त्यपि, यानि पदान्यनन्तरोत्सन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीया- उद्देशः२ अभयदेवी- नीति दर्शयत्राह-नवर'मित्यादि, तत्र सम्यग्मिथ्यात्वायुक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां 5 अनन्तरोया वृत्तिः तन्नास्तीति न पृच्छनीय, एवमुत्तरत्रापि ॥ आयुष्कर्मदण्डके-'मणुस्साणं सवत्थ तईयचउत्थति यतोऽनन्तरोपन्नो त्पन्नानां मनुष्यो नायुर्वनाति भन्स्यति पुनः घरमशरीरस्त्वसौ न बनाति न च भमत्स्यतीति । 'कण्हपक्खिएम तइओत्ति | उद्देशः३ ॥९३५॥ कृष्णपाक्षिकत्वेन न भन्त्स्यतीत्येतस्य पदस्थासम्भवात्तृतीय एव, 'सबेसिं नाणसाइं ताईचेव'त्ति सर्वेषां नारकादिजी-13 परम्परोस्प नानां पापदिवानां यानि पापकर्मदण्डकेऽभिहितानि नानात्वानि तान्येवायुदण्डकेऽपीति ॥ षविंशतितमशते द्वितीयः ॥२६-२॥ बन्धित्वा-aerator दिसू८१६ | द्वितीयोद्देशकोऽनन्तरोपपन्नकाशारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानानित्योच्यते इत्येवंसम्बद्धस्यास्य-15 दमादिसूत्रम् परंपरोववन्नए णं भंते ! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा ! अत्गतिए पढमवितिया, एवं जहेव पढमो उद्देसओ तहेव परंपरोववन्नएहिवि उद्देसओ भाणियचो नेरहयाइओ तहेव नवदंडगसहिओ, अट्ठ-13 ॥९३५॥ पहवि कम्मप्पगडीणं जा जस्स कम्मस्स बत्तबया सा तस्स अहीणमतिरिसा नेयवा जाव माणिया अणागारोवउत्ता। सेवं भंते !२त्ति ॥ (सूत्र ८१६) ॥२६-३॥ दीप अनुक्रम [९८१] अथ षड्विंशतितमे शतके द्वितीय-उद्देशक: परिसमाप्तं अथ षड्विंशतितमे शतके तृतीय-उद्देशक: आरब्ध: नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1874~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy