SearchBrowseAboutContactDonate
Page Preview
Page 1876
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [८१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८१६] 'परंपरोववन्नए णमित्यादि, 'जहेव पढमो उद्देसओ'त्ति जीवनारकादिविषयः, केवलं तत्र जीवनारकादिपञ्चविंशतिः पदान्यभिहितानि इह तु नारकादीनि चतुर्विंशतिरेवेति, एतदेवाह-'नेरइयाइओ'त्ति नारकादयोऽत्र वाच्या इत्यर्थः, तहेव नवदंडगसंगहिओ'त्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः सङ्गृहीतो-युक्तो य उद्देशकः स तथा ॥ षडूविंशतितमशते तृतीयः॥ २६-३॥ दीप अनुक्रम [९८२] CARECEMBER अणंतरोगादए भंते ! नेरइए पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्धेगतिए एवं जहेब अणंतरोकाववन्नएहि नवदंडगसंगहिओ उद्देसो भणिओ तहेव अर्णतरोगाढएहिवि अहीणमतिरित्तो भाणियचो नेरह यादीए जाव वेमाणिए । सेवं भंते ।२॥२६-४॥ परंपरोगाढए णं भंते । नेरइए पावं कम्मं किं बंधी जहेब परंपरोवपन्नएहिं उद्देसो सो चेव निरवसेसो भाणियबो। सेवं भंते ।२॥२६-५॥ अणंतराहारए णं भंते ! नेरतिए पावं कम्मं किंबंधी? पुच्छा, एवं जहेव अर्णतरोववन्नएहिं उद्देसो तहेव निरवसेसं। सेवं भंते!२॥२६-६॥ द्र परंपराहारए णं भंते ! नेरहए पावं कम्मं किं बंधी पुच्छा, गोयमा ! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भाणियबो । सेवं भंते ! सेवं भंते ! ॥ २६-७॥ अणंतरपज्जत्तए ण भंते ! नेरहए पावं कम्म किं बंधी ? पुच्छा, गोयमा ! जहेव अर्णतरोववन्नएहिं उद्देसो तहेब निरवसेसं। सेवं भंते २॥२६-८॥ परंपर-४ | पञ्चत्तए णं भंते ! नेरइए पावं कम किंबंधी ? पुच्छा, गोयमा एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निर अथ षविंशतितमे शतके तृतीय-उद्देशकः परिसमाप्तं अथ षड्विंशतितमे शतके चतुर्थात् एकादशं पर्यन्त: उद्देशका: आरब्धा: नारक-आदिनाम् पाप-कर्मन: आदि बन्ध: ~ 1875~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy