SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३२] साराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥१॥"[समस्तगणिपिटकस्मारितसाराणामृषीणां। परमरहस्यं निश्च-16 यमवलम्बयतां पारिणामिक प्रमाणम् ( विवादास्पदे दाने) ॥१॥] यच्चोच्यते 'संथरणंमि असुद्ध'मित्यादिनाऽशुद्धं || द्वयोरपि दातृगृहीत्रोरहितायेति तम्राहकस्य व्यवहारतः संयमविराधनात् दायकस्य च लुब्धकदृष्टान्तभावितत्वेनाब्यु४ पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्, शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रा सुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चित, यत्पुनरिह तत्त्वं तस्केवलिगम्यमिति । तृतीयसूत्रे 'अस्संजयअविरये'त्यादिनाऽगुणवान् पात्र विशेष उक्तः, 'फासुएण वा अफासुएण वा इत्यादिना तु प्रासुकापासुकादेनस्य | पापकर्मफलता निर्जराया अभावश्चोक्का, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादी जीवघाताभावेन अप्रा| सकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्र-12 त्रयेणापि चानेन मोक्षार्थमेव यद्दानं तच्चिन्तितं, यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद् , अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तश्च-"मोक्खत्थं जं दाणं तं पद एसो विही समक्खाओ। | अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ॥ १॥” इति [मोक्षार्थं यद्दान.तत्पति विधिरेष भणितः । अनुकम्पादानं Pilपुनर्न कदाचित्प्रतिषिद्धम् ॥१॥] दानाधिकारादेवेदमाह निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविर्ट केई दोहिं पिंडेहिं उवनिमंतेजा-एर्ग आउसो अप्पणा मुंजाहि एग थेराणं दलयाहि, से य तं पिण्डं पडिग्गहेज्जा, घेरा य से अणुगवेसियवा सिया जत्थेव दीप अनुक्रम [४०५] ~752~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy