SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३३३] व्याख्याIC अणुगेवसमाणे धेरे पासिज्जा तत्थेवाणुप्पदायवे सिया नो चेव णं अणुगवेसमाणे धेरे पासिज्जा तं नो अप्पणा | शतके प्रज्ञप्ति जेजा नो अन्नेसि दावए एगते अणावाए अचित्ते बहुफासुए थंडिल्ले पडिलेहेत्ता पमजित्ता परिहायचे सि- उद्देश अभयदेवी- या। निग्गंथं च णं गाहावाकुलं पिंडवायपडियाए अणुप्पचिट्ठ केति तिहिं पिंडेहिं उवनिमंतेजा-एगं आउ-पिण्डादिदया वृत्तिः१|| सो! अप्पणा मुंजाहि दो थेराणं दलयाहि, से य ते पडिग्गहेजा, घेरा प से अणुगवेसेयवा सेसं तं चेव दशकनिमन्त्र जाव परिहावेयवे सिया, एवं जाच दसहिं पिंडेहिं उवनिमंतेज्जा नवरं एगं आउसो ! अप्पणा मुंजाहि नव णासू३३३ ॥३७४॥ धेराणं दलयाहि सेसं तं चेव जाव परिहावेयवे सिया । निग्गंधं च णं गाहावइ जाव केह दोहिं पडिग्गहे-181 ॥हिं उवनिमंतेजा एग आउसो! अप्पणा पडिभुंजाहि एग थेराणं दलयाहि, से यतं पडिग्गहेजा, तहेव |जाव तं नो अप्पणा पडिभुजेजा नो अन्नेसिं दावए सेसंत चेव जाव परिद्ववेयवे सिया, एवं जाव वसहिं| पडिग्गहेहि, एवं जहा पडिग्गहवत्तवया भणिया एवं गोच्छगरयहरणचोलपट्टगचललहीसंथारगवसबया |य भाणियवा जाव दसहिं संथारएहिं उवनिमंतेजा जाव परिहायचे सिया ॥ (सूत्रं ३३३)॥ RI 'निग्गंथं चे'त्यादि, इह चशब्दः पुनरर्थस्तस्य चैवं घटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरे-12 कान्तेन निर्जरा भवति, निर्मन्धः पुनः 'गृहपतिकुलं गृहिगृहं 'पिंडवायपडियाए'त्ति पिण्डस्य पातो-भोजनस्य पात्रे || || गृहस्थानिपतनं तत्र प्रतिज्ञा-ज्ञानं बुद्धिः पिण्डपातप्रतिज्ञा तया. पिण्डस्य पातो मम पात्रे भवत्वितिबुब्सेत्यर्थः, 'उव|निमंतेजत्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, तत्र च 'एग'मित्यादि, 'से यति स पुनर्निग्रन्धः 'त'ति || दीप अनुक्रम [४०६] 5515 Cons ~753~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy