SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७ -४१८]] बर्बोधः गाथा व्याख्या- अस्स से विभंगे भन्नाणे सिप्पामेव परिवहिए, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अन्मस्थिए । ११ शतके प्रज्ञप्ति जाव समुप्पजित्था-एवं खलु समणे भगवं महावीरे आदिगरे तिस्थगरे जाव सबन्नू सबदरिसी आगासगएणं || अभपदेवीया वृत्तिः२ चकेणं जाव सहसंबवणे उजाणे अहापडिरूवंजाव विहरइ, तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं शिवराजनामगोयरस जहा उववाइए जाव गहणयाए, तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पजुवा सू४१८ ॥५१॥ सामि, एवं णे इहभवे य परभवे य जाब भविस्सइत्तिकट्ट एवं संपेहेति एवं रत्ता जेणेव तावसावसहे तेणेव उवागच्छह तेणेव उवागच्छित्सा तावसायसह अणुप्पविसति २त्सा सुबहुं लोहीलोहकडाह जाब किढिणसंकातिगं च मेहइ गेण्हित्ता तापसावसहाओ पडिनिस्वमति ताव०२ परिवडियविभंगे हथिणागपुरं नगर मजसमजणं निग्गच्छद निग्गच्छित्सा जेणेव सहसंबवणे उजाणे जेयोव समणे भगवं महावीरे तेणेव उवागM| कछइ तेणेव उवागफिछत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमंसति वंदित्ता नमंसित्ता मच्चासन्ने नाइदूरे [ग्रन्थानम् ७०००] जाव पंजलि उडे पजुवासइ, तए णं समणे भगवं महावीरे सिवस्स रापरिसिस्स तीसे य महतिमहालियाए जाव आणाए आराहए भवइ, तए णं से सिवे रापरिसी || || समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म जहा खंदओ जाव उत्तरपुरच्छिमं दिसीभागं || ॥५१८॥ अवकमा २ सुबहुं लोहीलोहकडाह जाव किढिणसंकातिगं एगते एडेड ए०२ सयमेव पंचमुट्टियं लोय करेति| दीप अनुक्रम [५०६-५०८] RANCAR Santaramanand शिवराजर्षि-कथा ~ 1041~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy