SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८]] गाथा सयमे०२ समर्ण भगवं महावीरं एवं जहेब उसमदत्ते तहेव पवइओ तहेव इकारस अंगाई अहिज्जति तहेव सवं जाव सबदुक्खप्पहीणे ॥ (सूत्रं ४१८)॥ तेणं कालेण'मित्यादि, महया हिमवंत वन्नओ'त्ति अनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे इत्यादि राजवर्णको वाच्य इति सूचितं, तब महाहिमवानिव महान् शेषराजापेक्षया तथा मलया-पर्वतविशेषो मन्दरो-मेरुः महेन्द्र:शक्रादिदेवराजस्तद्वत्सार-प्रधानो यः स तथा, 'सुकुमाल वन्नओ'त्ति अनेन च 'सुकुमालपाणिपाये'त्यादी राज्ञीव-| को वाच्य इति सूचितं, 'मुकुमालजहा सूरियकते जाव पचुचेक्खमाणे २ विहरह'त्ति अस्यायमर्थ:-'सुकुमालपाणिपाए लक्खणवंजणगुणोववेए'इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमार पचुवेक्खमाणे रविहरई' इत्येतदन्तेन वर्णकेन वर्णितस्तथाऽयं वर्णयितव्यः, 'पञ्चुवेक्खमाणे २ विहरई' इत्येतच्चैवमिह सम्बन्धनीयं-से गं सिवभद्दे | कुमारे जुवराया यावि होत्था सिवस्स रन्नो रजं च रहूं च बलं च वाहणं च कोसं च कोडागारं च पुरं च अंतेउरंच जणवयंच ४ सयमेष पछुवेक्खमाणे विहरईत्तिा'चाणपत्थति बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, 14 अथवा-"ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा" इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्तिनो वानप्रस्था, 'होत्तियत्ति अग्निहोत्रिकाः 'पोत्तिय'त्ति वस्त्रधारिणः 'सोत्तियत्ति क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उववा-| इए' इत्येतस्मादतिदेशादिदं दृश्यं-कोत्तिया जन्नई सहई थालई हुंवउहा दंतुक्खलिया उम्मज्जगा सम्मजगा निमज्जगा संपक्खला दक्षिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हस्थितावसा उद्दडगा दिसापोक्खिणो धकवासिणो । NAGAR दीप अनुक्रम [५०६-५०८]] Nirauasaram.org शिवराजर्षि-कथा ~ 1042~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy