SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ आगम (०५) ཎྜདྡྷནྡྲིཝཱ ཏྠ + རྦུདྡྷཡྻཱཡྻ अनुक्रम -५०८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवी- ४ या वृत्तिः २ ||५१९|| शिवराजर्षि-कथा | चलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभविखणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुष्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुष्पफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचम्मिताबेहिं इंगालसोलियं कंदुसोहियं'ति तत्र 'कोत्तिय'त्ति भूमिशायिनः 'जनह'त्ति यज्ञयाजिनः 'सहद्द' ति श्राद्धाः 'चालइ 'ति गृहीतभाण्डाः 'हुंब उद्ध' ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मज्जगति उन्मज्जनमात्रेण ये स्वान्ति 'संमज्जगति उन्मज्जनस्यैवासकृत्करणेन ये स्त्रान्ति 'निमज्जग'त्ति स्थानार्थं निमग्ना एवं ये क्षणं तिष्ठन्ति 'संपक्खाल'सि मृत्तिकादिघर्षणपूर्वकं येङ्गं क्षालयन्ति 'दक्खिणकूलग' त्ति यैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् 'उत्तरकूलग' ति उक्तविपरीताः 'संखधमगत्ति स मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलघमग'त्ति से कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'मियलुन्य'ति प्रतीता एव 'हत्थितावस'ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजन तो यापयन्ति 'डग'ति ऊर्ध्वकृतदण्डा ये संचरन्ति 'दिसापोक्खिणो'त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति 'वक्कलवासिणो' ति बल्क उवाससः 'बेलवासिणो' त्ति व्यक्तं पाठान्तरे 'बेलवा सिणो'त्ति समुद्र बेला संनिधिवासिनः 'जल| वासिणो' त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीता, नवरं 'जलाभिसेपकिदिणगाय'त्ति येऽस्नात्वा न भुंजते स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः कचित् 'जलाभिसेयकढिणगायभूय'त्ति दृश्यते तत्र जलाभिषेककठिनं गात्रं भूताः - प्राप्ता ये ते तथा, 'इंगालसोल्लियं' ति अङ्गारैरिव पक्कं 'कंदुसोल्लियं' ति कन्दुपक्कमिवेति । 'दिसाचकवालएणं तवोकम्मेणं' ति | एकत्र पारण के पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन यत्र तपः For Penal Use On ~1043~ ११ शतके ९ उद्देशः शिवराजविवृत्तं ॥५१९॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy