SearchBrowseAboutContactDonate
Page Preview
Page 1885
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२९], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः | अभयदेवीया वृत्तिः२ प्रत सूत्रांक [८२२]] ॥९४०॥ सू८२२ TOR अत्यंगइया समाउया समोववन्नगा १ अत्धेगइया समाउया विसमोववन्नगा २ अस्थेगइया विसमाउया समोववनगा ३ अस्थेगइया विसमाउया विसमोववन्नगा ४, तत्थ णं जेते समाउया समोववन्नगा ते णं पार्ष कम्म। २९ शतके उद्देशः१ समायं पहर्षिसु समायं निर्विसु, तत्थ णं जे ते समाउया विसमोववन्नगा ते णे पावं कम्म समायं पट्ठविंसु समविषमविसमायं निर्विसु, तत्थ णं जे ते विसमाउया समोववन्नगा ते णं पावं कम्मं विसमायं पट्टविंसु समायं । प्रस्थापननिट्टविंसु, तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विसमायं पट्टर्विसु विसमायं णि?-8। निष्ठापते विंसु, से तेणटेणं गोयमा! तं चेव । सलेस्सा णं भंते! जीवा पावं कम्मं एवं चेव, एवं सबढाणेसुवि जाव अणागारोबउत्ता, एए सवि पया एयाए वत्तवयाए भाणियबा । नेरड्या भंते ! पावं कम्म कि समायं | पट्टर्विसु समायं निट्ठर्विसु? पुच्छा, गोयमा! अत्धेगइया समायं पट्टचिंसु एवं जहेव जीवाणं तहेव भाणि-18 |य जाब अणागारोवउत्ता, एवं जाव चेमाणियाणं जस्स जे अस्थि तं एएणं चेव कमेणं भाणियवं जहा |पावेण दंडओ, एएणं कमेणं अट्ठसुचि कम्मप्पगडीसु अट्ट दंडगा भाणियवा जीवादीया वेमाणियपजवसाणा एसो नवदंडगसंगहिओ पढमो उद्देसो भाणियहो । सेवं भंते ! २ इति ॥ (सूत्रं ८२२) ॥२९॥ १॥ ___ 'जीवा णं भंते ! पाव'मित्यादि, 'समायति समकं बहवो जीवा युगपदित्यर्थः 'पट्ठविंसुत्ति प्रस्थापितवन्त:प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव 'निढविंसुत्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येका, तथा समकं ॥९४०॥ प्रस्थापितवन्तः 'विसम'त्ति विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः, एवमन्यी द्वौ । 'अत्थेग-12 " दीप अनुक्रम [९९५] -9 -11 -26 ~ 1884 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy