________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[४९८]
व्याख्या- हत्यकिचगएणं अप्पाणेणं सेसं जहा केयाघडियाए, एवं छत्तं एवं चामरं, से जहानामए-केह पुरिसे रयणं १३ शतके प्रज्ञप्तिः गहाय गच्छेजा एवं चेव, एवं वरं वेरुलियं जाब रिह, एवं उप्पलहत्त्वगं एवं पउमहत्थगं एवं कुमुदहत्वगं ४९ उद्देशः अभयदेवी एवं जाव से जहानामए-केर पुरिसे सहस्सपत्तगं गहाय गच्छेज्जा एवं चेच, से जहानामए के पुरिसे भिसं साधो केतया पत्तिः अवदालिय २ गच्छेजा एवामेव अणगारेवि भिसकिच्चगएणं अप्पाणेणं तं चेव, से जहानामए-मुणालिया घटिकादिवे सिया उदगंसि कायं उम्मज्जिय २ चिहिजा एवामेव सेसं जहा वग्गुलीए, से जहानामए-वणसंडे सिया किण्हे ||क्रिय
क्रियकृतिः ॥२७॥
|सू ४९८ || किण्होभासे जाव मिकुरुयभूए पासादीए ४ एवामेव अणगारेवि भावियप्पा वणसंडकियगएणं अप्पाणेणं साई वेहासं उप्पाएजा सेसं तं चेच, से जहानामए-पुक्खरणी सिया चउकोणा समतीरा अणुपुषसुजायजाच-11 ४ सदुबइयमरसरणादिया पासादीया ४ एवामेच अणगारेवि भावियप्पा पोक्खरणीकिच्चगएणं अप्पाणे] उहूं हे वेहासं उप्पएज्जा ?, हंता उत्पएज्जा, अणगारे गं भंते ! भावियप्पा केवतियाई पभू पोक्खरणीकिच्चगयाई
रूवाई विउवित्तए ?, सेसं तंव जाब विउविस्संति वा । से भंते ! कि मायी विउधति अमायी विउच्चति | गोयमा ! मायी विउचह नो अमायी विउवह, मायी णं तस्स ठाणस्स अणालोइय एवं जहा तइयसए चउत्धुद्देसए जाव अस्थि तस्स आराहणा । सेवं भंते ! सेवं भंते ! जाब बिहरहत्ति (सत्र ४९८)॥ १३-१॥
॥६२७॥ 'रायगिहे'इत्यादि, 'केयाघडिय'ति रज्जुप्रान्तबद्धघटिका 'केयाघडियाकिच्चहत्थगएणं'ति केयाघटिकालक्षणं ४ यत्कृत्य-कार्य तत् हस्ते गतं यस्य स तथा तेनात्मना 'वेहासं'ति विभक्तिपरिणामात् 'विहायसि' आकाशे 'केयाघ
दीप अनुक्रम [५९४]
~1259~