________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[४९८]
| डियाकिच्चहत्थगयाईति केयाघटिकालक्षणं कृत्यं हस्ते गतं येषां तानि तथा, 'हिरन्नपेड'ति हिरण्यस्य मञ्जषां 'विय-18
लकिलं'ति विदलानां वंशार्द्धानां यः कटः स तथा तं 'मुंबकिहुँति वीरणकटं 'चम्मकिडेति चर्मब्यूत खट्वादिक PS 'कंबलकिडुति कर्णामयं कम्बल-जीनादि, 'वग्गुली'ति चर्मपक्षः पक्षिविशेषः 'चग्गुलिकिञ्चगएण'ति वगुलीलक्षणं
कृत्यं कार्य गर्त-प्राप्तं येन स तथा तद्रूपतां गत इत्यर्थः, 'एवं जन्नोवइयवत्तषया भाणियवा'इत्यनेनेदं सूचित'हंता उप्पएजा, अणगारे णं भंते ! भावियप्पा केवइयाई पभू वग्गुलिरुवाई विउछित्तए 1, गोयमा ! से जहानामए
जुवति जुवाणे हत्थेणं हत्थे गिण्हेजा इत्यादि, 'जलोयत्ति जलौका जलजो द्वीन्द्रियजीवविशेषः 'उविहिय'त्ति | द्र उवा २ उत्प्रेर्य २ इत्यर्थः 'बीयंधीयगस उणे'त्ति बीजंचीजकाभिधानः शकुनिः स्यात् 'दोवि पाए'ति द्वावपि पादौ
'समतुरंगेमाणे'त्ति समी-तुल्यौ तुरहस्य-अश्वस्य समोरक्षेपणं कुर्वन् समतुरंगयमाणः समकमुत्पाटयन्नित्यर्थः 'पक्वि
चिरालए'त्ति जीवविशेषः 'डेवेमाणे'त्ति अतिक्रामन्नित्यर्थः, 'बीईओ वीई'ति कलोलात् कल्लोलं, 'बेरुलियं इह & यावत्करणादिदं दृश्य-'लोहियक्वं मसारगल्लं हंसगम्भं पुलगं सोगंधियं जोईरसं अंकं अंजणं रयणं जायरूवं
अंजणपुलगं फलिहं'ति, 'कुमुदहस्थगं'इत्यत्र वेवं यावत्करणादिदं दृश्य-'नलिणहत्वगं सुभगहत्थगं सोगंधियहत्वगं पुंडरीयहत्थर्ग महापुंडरीयहत्थगं सयवत्तहत्वगं'ति, 'बिसंति विसं--मृणालम् 'अवदालिय'त्ति अव8 दार्य-दारयित्वा 'मुणालिय'त्ति नलिनी कायम् 'उम्मज्जिय'त्ति कायमुन्मज्य-उन्मग्नं कृत्वा, 'किण्हे किण्होभासे'त्ति 'कृष्णः' कृष्णवर्णोऽजनवत्स्वरूपेण कृष्ण एवावभासते-द्रष्ट्रणां प्रतिभातीति कृष्णावभासः, इह यावत्कारणादिदं
दीप
अनुक्रम [५९४]
Taurasurary.org
~ 1260~