SearchBrowseAboutContactDonate
Page Preview
Page 1698
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७१३] दीप अनुक्रम [८५८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [२२], मूलं [ ७१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः यत्तोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते एतच्च प्रागुक्तमेवेति । 'ओगाहणा जहन्नेणं गाजयंति येषां | पल्योपममानायुस्तेषामवगाहना गब्यूतं ते च सुषमदुष्पमायामिति ॥ चतुर्विंशतितमशते द्वाविंशतितमः ॥ २४-२२ ॥ त्रयोविंशतितमोदेशके किञ्चिल्लिख्यते जोइसिया णं भंते! कओहिंतो उबवजंति किं नेरइए० भेदो जाव सन्निपंचिंदियतिरिक्खजोणि एहिंतो उबव० नो असन्निपंचिदियतिरिक्ख०, जइ सन्नि० किं संखेज्ज० असंखेज्ज० ?, गोयमा ! संखेजवासाज्य० असंखेजवासा उप०, सन्निपंचिदियतिरिक्खजोणिए णं भंते ! जे भविए जोतिसिएसु उवव० से णं भंते 1 केवति० १, गोयमा ! जहनेणं अड़भागपलिओ मद्वितिए उक्कोसेणं पलिओवमवाससयसहस्सट्ठितिएसु उबव०, अवसेसं जहा असुरकुमारुद्देसए नवरं ठिती जणं अट्टभागपलिओ माई उनको० तिनि पलिओ माई, एवं अणुबंधोवि सेसं तहेव, नवरं कालादे० जह० दो अट्टभागपलि ओवमाई उक्को० चत्तारि पलिओ माई वाससयस ह स्समन्महियाई एवतियं १, सो चेव जहन्नकालहितीएस उचवन्नो जह० अट्ठभागपलिओचमट्ठिति| एसु उक्को० अट्टभागपलिओवमट्ठितिएस एस चैव वत्तवया नवरं कालादेसं जाणे० २, सो चेव उक्कोसकाल| टिइएस उवव० एस चैव वत्तवया णवरं ठिती जह० पलिओवमं वाससयसहस्समम्भहियं उक्को० तिन्नि पलिओवमाई, एवं अणुबंधोवि, कालादे० जह० दो पलिओ माई दोहिं वाससयसहस्से हिमम्भहि० जक्को० Education International अत्र चतुर्विंशतितमे शतके द्वाविंशतितमः उद्देशकः परिसमाप्तः अथ चतुर्विंशतितमे शतके त्रयोविंशतितमं उद्देशक: आरभ्यते For Pasta Use Only ~ 1697 ~ war
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy