SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०९] व्याख्या-5 हेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छति २ तिक्खुत्तो आयाहिणं पयाहिणं शतके प्रज्ञप्तिःकरेइ २ जाव तिविहाए पज्जुवासणाए पजुवासंति ॥ (सू०१०९)॥ उद्देशा५ अभयदेवीXI सिंघाडग'त्ति शृङ्गाटकफलाकार स्थानं त्रिक-रथ्यात्रयमीलनस्थानं चतुष्क-रथ्याचतुष्कमीलनस्थानं चत्वरं-वत्त पर्युपासना या वृत्तिः१ काररथ्यामीलनस्थानं महापथो-राजमार्गः पन्था-रथ्यामात्रं यावत्करणाद् 'बहुजणसद्दे इ वा' इत्यादि पूर्व आख्यानमत्र सू १०९ ॥१३७॥ दृश्य 'एयमह पडिमुणेति त्ति अभ्युपगच्छन्ति 'सयाई २'ति स्वकीयानि २ 'कयवलिकम्मति स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयकोउयमंगलपायच्छित्त'त्ति कृतानि कौतुकमशलान्येव प्रायश्चित्तानि दुःस्वमादिविघातार्थमवश्यकरणीयत्वाचस्ते तथा, अन्ये त्वाः-पायच्छित्त'त्ति पादेन पादे वा छुप्ताक्षक्षुर्दोषपरिहारार्थ || Bा पादच्छुप्ताः कृतकौतुकमङ्गलाच ते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानि-मपीतिलकादीनि मङ्गलानि तु-सिद्धार्थकद-Dil 18॥ध्यक्षतर्वाङ्करादीनि 'सुद्धप्पायेसाईति शुद्धात्मनां वैष्याणि-पोचितानि अथवा शुद्धानि च तानि प्रवे-18 श्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय'त्ति कचिदृश्यते, कचित्र 'वत्थाई सापचरपरिहिय'त्ति, तत्र प्रथमपाठो व्यक्ता, द्वितीयस्तु प्रवरं यथाभवत्येवं परिहिताः प्रवरपरिहिताः'पायविहारचारेण ति || Mपादविहारेण न यानविहारेण यथारो-मनं स तथा तेन 'अभिगमेणं'ति प्रतिपस्या 'अभिगच्छन्ति' तत् समीपं अभि-1 गच्छन्ति 'सचित्ताणंति पुष्पताम्बूलादीनां 'विउसरणयाए'त्ति 'व्यवसर्जनया' त्यागेन 'अचित्ताण ति वस्त्रमुद्रिकादी-1 नाम् 'अविउसरणयाए'त्ति अत्यागेन 'एगसाहिएण'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् 'उत्तरासंगकर-10 SASAASASKA** दीप अनुक्रम [१३२] ~ 279~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy