SearchBrowseAboutContactDonate
Page Preview
Page 1281
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५०७ -५०८] दीप अनुक्रम [६०४ -६०५] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [३], मूलं [५०७-५०८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पज्जा पच्छा सत्थेणं अमेजा ?, गोयमा ! पुधिं वा सत्थेणं अक्कमित्ता पच्छा वीहवएज्जा पुत्रिं वा वीइवइत्ता पच्छा सत्थेणं अक्कमिज 'त्ति, 'चन्तारि दंडगा भाणियवत्ति तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च, द्वितीयस्त्येवंविध एव नवरं देवस्य च देव्याश्च, एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च चतुर्थोऽप्येवं नवरं देव्याश्च देव्याश्चेति, अत एवाह - 'जाव महट्टिया वैमाणिणी अप्पट्टियाए बेमाणिणीए त्ति, मज्झमज्झेण 'मित्यादि तु पूर्वोक्तानुसारेणाध्ये| यमिति ॥ अनन्तरं देववक्तव्यतोक्ता, अथैकान्तदुःखित्तत्वेन तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाहtarteryढविनेरइया णं भंते । केरिसियं पोग्गलपरिणामं पचणुन्भवमाणा विहरंति ?, गोयमा ! अणि जाव अमणामं एवं जाव असत्तमापुढविनेरइया, एवं वेदणापरिणामं एवं जहा जीवाभिगमे बितिए नेरइयउद्देस जाव असत्तमापुढविनेरइया णं भंते ! केरिसयं परिग्गहसन्नापरिणामं पचणुग्भवमाणा | विहरति ?, गोयमा ! अणि जाव अमणामं । सेवं भंते । २त्ति (सूत्रं ५०९ ) ।। १४-३ ।। 'रणेत्यादि, 'एवं बेणापरिणामं ति पुद्गलपरिणामवद् वेदनापरिणामं प्रत्यनुभवन्ति नारकाः, तत्र चैवमभिलापः - ' रयणप्पभापुढविनेरइया णं भंते ! केरिसयं वेयणापरिणामं पचणुन्भवमाणा विहरंति ?, गोयमा ! अणि जाव अमणामं एवं जाव आहेसत्तमापुढविनेरइया' शेपसूत्रातिदेशायाह - 'एवं जहा जीवाभिगमें इत्यादि, जीवाभिगमोक्तानि चैतानि विंशतिः पदानि, तद्यथा - "पोग्गलपरिणामं १ वेयणाइ २ लेसाइ ३ नामगोए य ४ । अरई ५ भए य ६ सोगे ७ खुहा ८ पिवासा य ९ वाही य १० ॥ १ ॥ उसासे ११ अणुतावे १२ कोहे १३ माणे Education Internation For Park Use Only ~1280~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy