________________
आगम
(०५)
प्रत
सूत्रांक [५०७
-५०८]
दीप
अनुक्रम
[६०४
-६०५]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [३], मूलं [५०७-५०८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६३७॥
'अत् ण 'मित्यादि, 'सक्कारेइ वत्ति सत्कारो - विनयार्हेषु वन्दनादिनाऽऽदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ वत्ति सन्मानः- तथाविधप्रतिपत्तिकरणं 'किकम्मेद वत्ति कृतिकर्म्मवन्दनं कार्यकरणं वा 'अमुट्ठाणेइ वत्ति अभ्युत्थानं - गौरवाईदर्शने विष्टरत्यागः 'अंजलि पग्गहे वृत्ति अञ्जलिप्रग्रहः- अञ्जलिकरणम् 'आसणाभिग्गहे वत्ति आसनाभिग्रहः - तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं 'आसणाणुप्पयाणेइ' व'त्ति आसनानुप्रदानं गौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'इंतस्स पचग्गच्छणयत्ति आगच्छतो गौरव्यस्याभिमुखगमनं 'ठियस्स पजुवासणय'त्ति तिष्ठतो गौरव्यस्य सेवेति 'गच्छंतस्स पढिसं| साहणय'त्ति गच्छतोऽनुत्रजनमिति, अयं च विनयो नारकाणां नास्ति, सततं दुःस्थत्वादिति ॥ पूर्व विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह - 'अप्पडिए ण'मित्यादि, 'एवं एएणं अभिलावेण मि | त्यादौ 'आइडिउद्देसए'त्ति दशमशतस्य तृतीयोदेशके 'निरवसेसं' ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं तत्र चाल्पर्द्धिक| महर्द्धिकालापकः समर्द्धिकालापकश्चेत्यालापकद्वयं साक्षादेव दर्शितं केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्यः'गोयमा ! पुषिं सत्थेणं अक्कमित्ता पच्छा वीईवएज्या नो पुर्वि वीईवइसा पच्छा सत्थेणं अक्कमिज'त्ति, तृतीयस्तु महर्द्धिकाल्पर्द्धिकालापक एवं- 'महट्टिए णं भंते ! देवे अप्पहियस्स देवस्स मज्झमज्झेणं वीइवएज्जा १, हंता वीइवएज्जा, से णं भंते ! किं सत्थेणं अकमित्ता पभू अणक्कमित्ता पभू?" शस्त्रेण हत्वाऽहत्वा वेत्यर्थः, 'गोयमा ! | अकमित्तावि पभू अणकमित्तावि पभू, से णं भंते । किं पुर्वि सत्येणं अक्कमित्ता पच्छा बीइवएज्जा पुत्रिं वीरव
Eucation Internation
For Parts Only
~ 1279~
*
१४ शतके उद्देश: नारकादीनां सत्कारा दिदेवानां मध्येन ग
तिः सू ५०७-५०८
॥६३७॥