SearchBrowseAboutContactDonate
Page Preview
Page 1279
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०६] 4SOCTORSE बीकायिकादीनामधिकृतव्यतिकरस्यासम्भवाद् देवानामेव च संभवाद्देवदण्डकोऽत्र व्यतिकरे भणितव्य इति ॥ माग | ४| देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः, अथ नैरयिकादीनाश्रित्य विनयविशेषानाह अस्थि णं भंते ! नेरइयाणं सकारेति वा सम्माणेति वा किइकम्मेह वा अन्भुट्ठाणेइ वा अंजलिपग्गहेति वा आसणाभिग्गहेति वा आसणाणुप्पदाणेति वा इंतस्स पञ्चुग्गच्छणया ठियस्स पलुवासणया गच्छंतस्स पडिसंसाहणया?, नो तिण? समढे । अस्थि णं भंते ! असुरकुमाराणं सकारेति वा सम्माणेति वा जाव8 पडिसंसाहणया वा, हंता अस्थि, एवं जाव थणियकुमाराणं, पुढविकाइयाणं जाव चारिदियार्ण एएसिं जहा नेरइयाणं, अत्थि णं भंते ! पंचिंदियतिरिक्खजोणियाणं सकारेइ वा जाव पडिसंसाहणया ?, हंता Bअस्थि, नो चेव णं आसणाभिग्गहेइ वा आसणाणुप्पयाणेइ वा, मणुस्साणं जाव वेमाणियाणं जहा असु-18 रकुमाराणं ॥ (सूत्रं५०७) अप्पडीए णं भंते देवे महतियस्स देवस्स मजझमझेणं वीइचएज्जा?,नो तिणढे समझे, समिहीए णं भंते ! देवे समढियस्स देवस्स मझमज्झेणं वीइवएज्जा,णो इणमट्टे समढे, पमत्तं पुण वीहवएज्जा, सेणंभंते ! किं सत्येणं अवक्कमित्ता पभू अणकमित्ता पमू ,गोयमा ! अवक्कमित्ता पभू नो अणकमित्ता पम् , इसे गंभंते ! किं पुर्वि सत्धेणं अक्कमित्ता पच्छा बीपीवएज्जा पुषि वीईव०पच्छा सत्येणं अक्षमज्जा ?, एवं एएणं * अभिलावेणं जहा दसमसए आइहीउद्देसए तहेव निरवसेसं चत्तारि दंडगा भाणियबा जाव महडिया 8/चेमाणिणी अप्पहियाए वेमाणिणीए (सूत्रं ५०८)॥ दीप अनुक्रम [६०३] CAME R amanuranorm ~ 1278~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy