SearchBrowseAboutContactDonate
Page Preview
Page 1282
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५०९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः | प्रत सूत्रांक [५०९] व्याख्या-1||य १४ माय १५ लोभे य १६ । चत्तारि य सन्नाओ २० नेरइयाण परीणामे ॥२॥” इति, तत्र चाद्यपदद्वयस्याभिलापो|| १४ शतके दर्शित एष, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ चतुर्दशशते तृतीयः ॥ १४-३ ॥ |४ उद्देशः अभयदेवी नारकपरि. यावृत्तिः२ ___ तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशकेऽपि पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्ध रूक्षतादिसू ॥६३८॥ स्यास्येदमादिसूत्रम्I एस णं भंते ! पोग्गले तीतमणतं सासयं समयं लुक्खी समयं अलुक्खी समय लुक्खी वा अलुक्खी || ५०९-५१० वा ? पुर्षि च ण करणेणं अणेगवन्नं अणेगरूवं परिणाम परिणमति !, अह से परिणामे निजिन्ने भवति तो पच्छा एगवन्ने एगरूवे सिया ?, हंता गोयमा! एस गं पोग्गले तीते तं चेव जाव एगरूवे सिया ॥ एस णं | भंते ! पोग्गले पडप्पन्न सासयं समयं ? एवं चेव, एवं अणागयमणतंपि॥ एस णं भंते ! खंधे तीतमणतं? एवं चेव खंधेवि जहा पोग्गले (सूत्रं ५१०)॥ 'एस णं भंते 'इत्यादि, इह पुनरुद्देशकार्थसङ्घहगाथा क्वचिद् दृश्यते, सा चेयं-"पोग्गल १ खंधे २ जीचे ३ परमाणू ४ सासए य ५ चरमे य । दुविहे खलु परिणामे अज्जीवाणं च जीवाणं ६ ॥१॥" अस्थाश्चार्थ उद्देशकाथोधिगमावगम्य ॥१८॥ एयेति, 'पुग्गले'त्ति पुनलः परमाणुः स्कन्धरूपश्च 'तीतमणं सासर्य समय'ति विभक्तिपरिणामादतीते अनन्ते अप-15) रिमाणत्वात् शाश्वते अक्षयत्वात् 'समये काले 'समय लुक्खी'ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी, तथा ******** दीप अनुक्रम [६०६] For P OW अत्र चतुर्दशमे शतके तृतीय-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके चतुर्थ-उद्देशक: आरब्ध: ~ 1281~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy