SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०] व्याख्या तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ २ बहिया प्रज्ञप्तिः जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नाम नगरी होल्था षण्णओ, तीसे णं तुंगियाए नगरीए । २ शतके अभयदेवी-४ उद्देशः५ पहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नाम चेतिए होत्था, वण्णओ, तस्थ णं तुंगियाए नयरीए पहवे का या वृत्तिः१] समणोवासया परिवसंति अड्डा दित्ताविच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणयाटुजायसव-दा ॥१३॥ रयया आओगपओगसंपउत्सा विच्छड्डियविपुल भत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्सा सू१०७ अपरिभूया अभिगयजीवाजीवा उपलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला असबाहेजदेवासुरनागसुवपणजक्खरक्खसकिनरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणेहिं निग्गंधाओ पाव-IG यणाओ अणतिकमणिजा णिग्गंधे पावयणे निस्संकिया निकंखिया निव्वितिगिच्छा लट्ठा गहियट्ठा । | पुछियट्ठा अभिगयट्ठा विणिच्छियहा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो । निग्गथे पावयणे अड्डे अयं परम8 सेसे अणढे असियफलिहा अवंगुयद्वारा चियत्तंतेउरघरप्पयेसा बहहिं सीलव्ययगुणवेरमणपश्च क्वाणपोसहोववासेहि, चाउसहमुद्दिपुण्णमासिणीसु पडिपुग्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे हाफासुएसणिज्जेणं असणपाणखाइमसाइमेणं वस्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसह-18|| ॥१३॥ ट्राभसजेण प पडिलामेमाणा आहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति ॥ (स०१०७)||CI 'अहति आढ्या धनधान्यादिभिः परिपूर्णाः 'दित्त'ति दीक्षा:-प्रसिद्धाः दृप्ता वा-दर्पिताः 'विछिन्नविपुलभ-* दीप अनुक्रम [१३०] तुन्गिका-नगर्या: श्रावका: ~273~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy