________________
आगम
(०५)
REET
प्रत
सूत्रांक [१८]
दीप अनुक्रम [२४]
““भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [१], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [१८], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education!
गाढतरप्रकृतिबन्धहेतुत्वात्, आह च - "जोगा पयडिपएस "ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा हस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः- उपात्तस्य कर्म्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, | असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात्, आह च - "ठिईमणुभागं कसायओ कुणइ "त्ति । तथा 'मंदाणुभावे-' त्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः - परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादेव अनुभागबन्धस्य च कषायप्रत्ययत्वादिति, 'अप्पपएसे' त्यादि, अल्पं स्तोकं प्रदेशात्रं-कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाघ्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयं चे'त्यादि, आयुः पुनः कर्म्म स्यात् कदाचिद्वभाति स्यात् कदाचिद् न बध्नाति यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यदा न बनातीति, तथा 'असाए'त्यादि असातावेदनीयं च दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति, ननु कर्मसष्ठकान्तवर्त्तित्वादसात वेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्रहणेन । इति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृत्तत्वपरिहारार्थमिदमित्यदुष्टमिति, 'अणाइयं'ति अविद्यमानादिकम् अज्ञातिकं वा-अविद्यमानखजनम् ऋण वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्तं दुःस्थतानिमित्ततयेति ऋणातीतम्, अणं वाऽणकं पापमतिशयेनेतं गतमणातीतम्, 'अणवपरगं'ति, 'अवयग्गं'ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम्, अनन्तमि - १ योगात्मकृतिप्रदेशबन्धौ ॥ २ कषायतः स्थित्यनुभागबन्धं करोति ॥
For Penal Use On
~75~