________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१८], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सुत्रांक
[१८]
व्याख्या-18||त्यर्थः अथवाऽवनतम्-आसन्नमग्रम्-अन्तो यस्य तत्तथा तन्निषेधाद् अनवनताग्रम् , एतदेव वर्णनाशाववनता(नवता)प्र- १शतके प्रज्ञप्तिः || मिति, अथवाऽनवगतम्-अपरिच्छिन्नम-परिमाणं यस्य तत्तथा, अत एव 'दीहमळू'ति 'दीर्घाद्धं दीर्घकालं 'दीर्घावं 5
असंवृताअभयदेवी- वा' दीर्घमार्ग 'चाउरंत'न्ति चतुरन्तं-देवादिगतिभेदात् पूर्वादिदिग्भेदाच्च चतुर्विभार्ग तदेव स्वार्थिकाण्प्रत्ययोपादाना
सिद्ध्यादि
सू१८ ताचातुरन्तं 'संसारकतार'ति भवारण्यम् 'अणुपरियट्टईत्ति पुनः पुनर्भमतीति ॥ असंवतस्य तावदिदं फलं, संवृतस्य ॥ ३५॥ तु यत्स्यात्तदाह-संवुडे ण'मित्यादि व्यक्त, नवरं संवृतः-अनगारः प्रमत्ताप्रमत्तसंयतादिः, स च चरमशरीरः स्यादचर
मशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्र, यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः, ननु पारम्पर्येणासं
वृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो,यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी,तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति, हा अत्रोच्यते, सत्य, किन्तु यत्संवृतस्य पारम्पर्य तदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति-'जहन्नियं चरित्ताराहणं आराहित्ता ||
सत्तभवग्गहणेहिं सिज्झइत्ति, यच्चासंवृतस्य पारम्पर्य तदुत्कर्षतोऽपार्जपुद्गलपरावर्त्तमानमपि स्याद्, विराधनाफलत्वाहात्तस्येति, 'बीइवयइत्ति व्यतिव्रजति व्यतिक्रामतीत्यर्थः। अनगारः संवृतत्वात्सिध्यतीत्युक्त, यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवा स्थान वा इति प्रश्नयन्नाह
जीवेणं भंते ! अस्संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे इओ चुए पेचा देवे सिया, गोयमा अस्थेगहए देवे सिया अस्गइए नो देवे सिया।से केणढणं जाव इओ चुए पेचा अस्थेगहए देवे सिया अत्थे-14 श्री गइए नो देवे सिया , गोयमा । जे इमे जीवा गामागरनगरनिगमरायहाणिखेडकब्बडमयदोणमुहपट्टणा
दीप
373
अनुक्रम [२४]
३५॥
SAREarattinintamanand
~ 76~