SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४१९ ] दीप अनुक्रम [५०९ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [४१९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ।।५२१॥ | सन्ति सिद्धाः किन्तु सर्वार्थसिद्धमहाविमानस्योपरितनात्स्तूपिका ग्रादूर्द्ध द्वादश योजनानि व्यतिक्रम्येषत्प्राग्भारा नाम | पृथिवी पञ्चचत्वारिंशद्योजन लक्षप्रमाणाऽऽयामविष्कम्भाभ्यां वर्णतः श्वेताऽत्यन्तरम्याऽस्ति तस्याश्चोपरि योजने लोकान्तो भवति, तस्य च योजनस्योपरितनगव्यूतोपरितन षड्भागे सिद्धाः परिवसन्तीति, एवं सिडिगंडिया निरवसेसा भाणिय'त्ति एवमिति पूर्वोक्तसंहननादिद्वारनिरूपणक्रमेण 'सिद्विगण्डिका' सिद्धिस्वरूपप्रतिपादनपरा वाक्यपद्धतिरौपपातिक प्रसिद्धाऽध्येया, इयं च परिवसनद्वारं यावदर्थलेशतो दर्शिता, तत्परतस्त्वेवं 'कहिं पहिया सिद्धा कहिं सिद्धा पइडिया ?" इत्यादिका, अथ किमन्तेयम् ? इत्याह- 'जावे'त्यादि । 'अबाबाई सोक्ख' मित्यादि चेह गाथोत्तरार्द्धमधीतं, समग्रगाथा पुनरियं - "निच्छिन्नसबदुक्खा जाइजरामरण बंधणविमुक्का । अबाबाई सोक्खं अणुहुँती सासयं | सिद्धा ॥ १ ॥” इति ॥ एकादशशते नवमोद्देशकः ॥ ११९ ॥ नवोद्देशकस्यान्ते लोकान्ते सिद्धपरिवसनोक्तेत्यतो लोकस्वरूपमेव दशमे प्राह, तस्य चेदमादिसूत्रम् - राग जाव एवं वयासी कतिविहे णं भंते । लोए पन्नत्ते ?, गोयमा ! चsबिहे लोए पन्नन्ते, तंजहा| दवलोए खेत्तलोए काललोए भावलोए । खेत्तलोए णं भंते! कतिविहे पण्णत्ते ?, गोयमा ! तिविहे पन्नत्से, तंजा-अहोलोयखेत्तलोए १ तिरियलोयखेत्तलोए २ उलोयखेत्तलोए ३ । अहोलोयखेत्तलोए णं भंते | कतिविहे पत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहारयणप्पभापुढचि अहेलोयखेत्तलोए जाब असत्तमा| पुढवि अहोलोयखेत्तलोए । तिरिमलोयखेत्तलोए णं भंते ! कतिविहे पत्ते ?, गोयमा ! असंखेज्जविहे पत्ते, Education Internation अत्र एकादशमे शतके नवम उद्देशकः परिसमाप्तः अथ एकादश शतके दशम उद्देशक: आरभ्यते लोक स्वरूपं एवं तस्य भेद-प्रभेदाः For Parts Only ~ 1047~ ११ शतके ९ उद्देशः सिद्धगण्डिका सू४१९ ॥५२१॥ org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy