SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४,३१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१४, ३१५] असलयाताम्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अणंता इत्यादि, एतदेवाभिलापतो दर्शय-III शाह-'जाव अणं'इत्यादि । अथैतेषामेवाल्पबहुस्वं चिन्तयन्नाह एएसिणं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य कयरे २ हितो जाव विसेसाहिया वा?, गोयमा ! सबत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अर्णतगुणा वीससा-II का परिणया अणन्तगुणा । सेवं मंते ! सेवं भंते ! त्ति॥(सूत्रं ३१५)। अहमसयस्स पदमो उद्देसो समत्तो॥८-१॥ 'एएसि ण'मित्यादि, 'सबत्थोवा पुग्गला पओगपरिणय'त्ति कायादिरूपतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात् , 'मीसापरिणया अणंतगुण'त्ति कायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणता अनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तो विश्रसया ये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामध्यनन्तत्वादिति ॥ अष्टमशते प्रथमः ॥८-१॥ दीप अनुक्रम EARSBASS [३८७, ३८८] प्रथमे पुद्गलपरिणाम उक्को, द्वितीये तु स एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम्--- कतिविहाणं भंते ! आसीविसा पन्नत्ता ?, गोयमा! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसी-15 विसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! चउबिहा पन्नत्ता, तंजहा-विच्छयजातिआसीविसे मंडुक्कजाइआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे, अत्र अष्टम-शतके प्रथम-उद्देशक: समाप्त: अथ अष्टम-शतके दवितीय-उद्देशक: आरभ्यते आशीविषस्य अधिकार: ~684~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy